Loading...
ऋग्वेद मण्डल - 1 के सूक्त 94 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 94/ मन्त्र 12
    ऋषिः - कुत्सः आङ्गिरसः देवता - अग्निः छन्दः - विराड्जगती स्वरः - निषादः

    अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः। मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒: पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाय॑से । अ॒व॒ऽया॒ताम् । म॒रुता॒म् । हेळः॑ । अद्भु॑तः । मृ॒ळ । सु । नः॒ । भूतु॑ । ए॒षा॒म् । मनः॑ । पुनः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥


    स्वर रहित मन्त्र

    अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः। मृळा सु नो भूत्वेषां मन: पुनरग्ने सख्ये मा रिषामा वयं तव ॥

    स्वर रहित पद पाठ

    अयम्। मित्रस्य। वरुणस्य। धायसे। अवऽयाताम्। मरुताम्। हेळः। अद्भुतः। मृळ। सु। नः। भूतु। एषाम्। मनः। पुनः। अग्ने। सख्ये। मा। रिषाम। वयम्। तव ॥ १.९४.१२

    ऋग्वेद - मण्डल » 1; सूक्त » 94; मन्त्र » 12
    अष्टक » 1; अध्याय » 6; वर्ग » 32; मन्त्र » 2
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथ सभाध्यक्षगुणा उपदिश्यन्ते।

    अन्वयः

    हे अग्ने यतस्त्वया मित्रस्य वरुणस्य धायसे योऽयमवयातां मरुतामद्भुतो हेळः क्रियते तेनैषां नोऽस्माकं मनः पुनः सुमृडैवं भूतु तस्मात् तव सख्ये वयं मा रिषाम ॥ १२ ॥

    पदार्थः

    (अयम्) प्रत्यक्षः (मित्रस्य) सख्युः (वरुणस्य) वरस्य (धायसे) धारणाय (अवयाताम्) धर्मविरोधिनाम् (मरुताम्) मरणधर्माणां मनुष्याणाम् (हेळः) अनादरः (अद्भुतः) आश्चर्ययुक्तः (मृड) आनन्दय। अत्रान्तर्गतो ण्यर्थः । द्व्यचोऽतस्तिङ इति दीर्घश्च। (सु) (नः) अस्माकम् (भूतु) भवतु। अत्र शपो लुक्। भूसुवोस्तिङीति गुणाभावः। (एषाम्) भद्राणाम् (मनः) अन्तःकरणम् (पुनः) मुहुर्मुहुः (अग्ने, सख्ये०) इति पूर्ववत् ॥ १२ ॥

    भावार्थः

    मनुष्यैः सभाध्यक्षस्य यच्छ्रेष्ठानां पालनं दुष्टानां ताडनं तद्विदित्वा सदाचरणीयम् ॥ १२ ॥

    हिन्दी (1)

    विषय

    अब सभा आदि के अधिपति के गुणों का उपदेश करते हैं ।

    पदार्थ

    हे (अग्ने) समस्त ज्ञान देनेहारे सभा आदि के अधिपति ! जिस कारण आपने (मित्रस्य) मित्र वा (वरुणस्य) श्रेष्ठ के (धायसे) धारण वा सन्तोष के लिये जो (अयम्) यह प्रत्यक्ष (अवयाताम्) धर्मविरोधी (मरुताम्) मरने जीनेवाले मनुष्यों का (अद्भुतः) अद्भुत (हेळः) अनादर किया है, उससे (एषाम्) इन (नः) हम लोगों के (मनः) मन को (पुनः) बार-बार (सुमृड) अच्छे प्रकार आनन्दित करो, ऐसे (भूतु) हो, इससे (तव) तुम्हारे (सख्ये) मित्रपन में (वयम्) हम लोग (मा, रिषाम) मत बेमन हों ॥ १२ ॥

    भावार्थ

    मनुष्यों को चाहिये कि सभाध्यक्ष का जो श्रेष्ठों का पालन और दुष्टों को ताड़ना देना कर्म है, उसको जानकर सदा आचरण करें ॥ १२ ॥

    मराठी (1)

    भावार्थ

    सभाध्यक्षाने श्रेष्ठांचे पालन व दुष्टांची ताडना केली पाहिजे. हे जाणून माणसांनी सदैव त्याचे आचरण करावे. ॥ १२ ॥

    इंग्लिश (1)

    Meaning

    This Agni is the power for the support of Mitra and Varuna, friends and the best people among humanity. It is also the awful terror of the Maruts, forces of defence and justice, against the people of anti-human values. Lord of light, justice and generosity, such as you are, be kind and gracious and a source of peace and joy to the mind of these good and law-abiding people. We pray that we may not suffer any want and misery under your guidance and control as friends.

    Top