Loading...
ऋग्वेद मण्डल - 10 के सूक्त 10 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 12
    ऋषिः - यमो वैवस्वतः देवता - यमी वैवस्वती छन्दः - त्रिष्टुप् स्वरः - धैवतः

    न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुद॑: कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥

    स्वर सहित पद पाठ

    न । वै । ऊँ॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥


    स्वर रहित मन्त्र

    न वा उ ते तन्वा तन्वं१ सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् । अन्येन मत्प्रमुद: कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥

    स्वर रहित पद पाठ

    न । वै । ऊँ इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निऽगच्छात् । अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥ १०.१०.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 12
    अष्टक » 7; अध्याय » 6; वर्ग » 8; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    हे रात्रे ! हाँ ठीक है कि दैवकृत आपद् से इस समय सम्भोग में असमर्थ होने से तथा नियोग की अनुज्ञा दे देने से ‘किं भ्राताऽसत्’ इस वचनानुसार शरीरसंयोगसम्बन्ध में वस्तुतः मैं भ्राता ही हो चुका हूँ और तू बहिन हो चुकी है, इसलिए (ते) तेरी (तन्वा) काया के साथ (तन्वम्) अपनी काया को (न वा-उ) बिल्कुल नहीं (सम्पपृच्याम्) मिलाऊँ, क्योंकि (यः) जो (स्वसारम्) बहिन के साथ (निगच्छात्) विषयभोग करे (पापमाहुः) भद्रजन उसको पाप कहते हैं, अतः (सुभगे) हे देवि ! (मत्) मुझसे (अन्येन) भिन्न पुरुष के साथ (प्रमुदः) पुत्रोत्पादन-सम्बन्धी भोग (कल्पयस्व) सम्पादन कर, मैं (ते) तेरा (भ्राता) प्रासङ्गिक-प्रसङ्गप्राप्त भाई (एतत्-न वष्टि) इस तेरे आग्रह किये भोग को नहीं चाहता ॥१२॥

    भावार्थ

    भाई-बहन का विवाह नहीं होना चाहिए, ऐसा करना पाप है। कदाचित् कोई ऐसा करे भी, तो समाज को पाप कहकर उसकी निन्दा करनी चाहिये और उसे रोकना चाहिये। गर्भाधान में असमर्थ पति नियोग की आज्ञा देने के अनन्तर पत्नी के साथ भ्रातृसम व्यवहार करे और पुनः उसके द्वारा सम्भोग के लिये आग्रह किये जाने पर दृढता से निषेध कर दे ॥१२॥

    संस्कृत (1)

    पदार्थः

    हे रात्रे ! एवमस्तु यद् दैवकृतापत्त्याऽहमिदानीं सम्भोगानर्हत्वान्नियोगस्यानुज्ञां दत्तवान्, अतस्त्वदुक्तवचनानुसारतोऽहं शरीरसंयोगसम्बन्धे भ्राताऽभवं त्वञ्च स्वसाऽभवस्तस्मात् (ते) तव (तन्वा तन्वं न वा-उ सं पपृच्याम्) शरीरेणाहं स्वकीयशरीरं नैव हि सम्पृक्तं कुर्याम्, यतः (यः स्वसारं निगच्छात्) यः स्वसारं निगच्छेत्, जनास्तं (पापम्-आहुः) पापं वदन्ति, तस्मात् (सुभगे) हे सुभगे ! त्वं (मत्-अन्येन) मत्तो भिन्नेन पुरुषेण सह (प्रमुदः) पुत्रोत्पादनयोग्यान् भोगान् (कल्पयस्व) सम्पादय, अहं च यः प्रासङ्गिकः (ते) तव (भ्राता), सः त्वदुक्तम् (एतत्-न वष्टि) एतन्नेच्छति ॥१२॥

    इंग्लिश (1)

    Meaning

    Yama: No, I would never touch your body with my body. The wise say that to go and meet a sister like that is a sin, to meet a corresponding way farer in orbit is a violation of the law of nature. O dear and fortunate one, go, be happy with another other than me and make it possible if you can. Your brother way farer does not love this proposal, no he cannot.

    मराठी (1)

    भावार्थ

    भावा-बहिणीचा विवाह होता कामा नये. असे करणे पाप आहे. कदाचित एखाद्याने केले तर समाजाने पाप म्हणून त्याची निंदा केली पाहिजे व त्याला रोखले पाहिजे. गर्भाधानासाठी असमर्थ पतीने नियोगाची आज्ञा दिल्यावर पत्नीबरोबर बंधूप्रमाणे व्यवहार करावा व पुन्हा त्याच्याद्वारे संभोगासाठी आग्रह केल्यानंतर दृढतेने निषेध करावा. ॥१२॥

    Top