Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 10
    ऋषि: - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥

    स्वर सहित पद पाठ

    भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ । श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥


    स्वर रहित मन्त्र

    भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥

    स्वर रहित पद पाठ

    भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःऽसु । युक्तासः । अस्थुः । श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥ १०.११४.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 10
    अष्टक » 8; अध्याय » 6; वर्ग » 17; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (हर्म्ये) हृदयघर में (हितः) सावधान आत्मा (यमः) संयमी (यदा) जब (भवति) होता है, तो (रथस्य धूर्षु) जैसे रथ की धुराओं में (युक्तासः) युक्त हुए-जुड़े हुए घोड़े आदि (अस्थुः) स्थित होते हैं-रथ को वहन करते हैं (भूम्याः-अन्तम्) पृथिवी के अन्त को (एके परि चरन्ति) कुछ घोड़े परिभ्रमण करते हैं-पहुँच पाते हैं, उसी भाँति संयमी आत्मा के प्राण सर्वत्र देह में परिभ्रमण करते हैं (एभ्यः) इनके लिये (श्रमस्य) श्रम के प्रतिकारार्थ (दायं वि भजन्ति) दातव्य अन्नादि घास को देते हैं, वैसे ही आत्मा अन्न देता है प्राणों के लिये ॥१०॥

    भावार्थ

    जैसे कुशल सारथि के रथ में जुड़े हुए घोड़े पृथिवी पर चलते हैं, घूमते हैं, श्रम करते हैं, उनके श्रमप्रतीकार के लिये घास आदि दिया जाता है, ऐसे ही हृदय में वर्त्तमान आत्मा सारथि के समान संयमी हुआ प्राणरूप घोड़ों को देह में चलते हुओं को श्रमप्रतीकार के लिये यथायोग्य आहार देता है, देता रहे ॥१०॥

    संस्कृत (1)

    पदार्थः

    (हर्म्ये यदा यमः-हितः-भवति) हृदयगृहे “हर्म्यं गृहनाम” [निघ० ३।४] आत्मा यदा सावधानः संयमी भवति, तदा (रथस्य धूर्षु युक्तासः-अस्थुः) यथा रथस्य धूर्षु युक्ता अश्वा नियुक्ता भवन्ति ते (भूम्याः-अन्तं-एके-परि चरन्ति) एके केचनाश्वाः पृथिव्याः खल्वन्तं परिगच्छन्ति तद्वत्-एतस्य संयमिन आत्मनः प्राणाः-अश्वाः सर्वत्र देहे परिचरन्ति (एभ्यः) एतेभ्यः (श्रमस्य दायं वि भजन्ति) श्रमस्य प्रतीकाराय दातव्यं यथा प्रयच्छन्ति तद्वदन्नं प्रयच्छति खल्वात्मा ॥१०॥

    English (1)

    Meaning

    Some of the horses of Indra, master of the solar chariot, as rays of the sun, reach the ends of the solar regions while they abide yoked to the poles of the chariot. The divinities of nature provide them with food to replenish the energy spent, when the sun rests inside its chamber.

    मराठी (1)

    भावार्थ

    जसे कुशल सारथ्यांच्या रथात जोडलेले घोडे पृथ्वीवर चालतात, फिरतात, श्रम करतात. त्यांच्या श्रमपरिहारासाठी गवत दिले जाते. असेच हृदयात वर्तमान आत्म्याने सारथ्याप्रमाणे संयमी राहून प्राणरूप घोड्यांना देहात वावरताना श्रम परिहारासाठी यथायोग्य आहार देत राहावे. ॥१०॥

    Top