Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 9
    ऋषि: - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ । यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥


    स्वर रहित मन्त्र

    मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्यऽधर्मा । जजान । यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.९

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 9
    अष्टक » 8; अध्याय » 7; वर्ग » 4; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (यः) जो (पृथिव्याः) पृथिवी का (जनिता) उत्पादक (वा) और (यः) जो हि (सत्यधर्मा) सत्यनियमवाला परमात्मा (दिवम्) द्युलोक को (जजान) उत्पन्न करता है (च) और (यः) जो (बृहती) विस्तृत (चन्द्राः) आह्लाद करने-मन को भानेवाली (आपः) अन्तरिक्ष विभक्तियों को (जजान) उत्पन्न करता है (कस्मै...) पूर्ववत् ॥९॥

    भावार्थ

    जिस परमात्मा ने पृथिवीलोक, द्युलोक, चन्द्रताराओं से भरा मन भानेवाला अन्तरिक्ष उत्पन्न किया है, उस सुखस्वरूप प्रजापति के लिये उपहाररूप में अपने आत्मा का समर्पण करना चाहिये ॥९॥

    संस्कृत (1)

    पदार्थः

    (यः) यः खलु (पृथिव्याः-जनिता) भूमेरुत्पादयिता (वा) अथ च “वा समुच्चयार्थे” [निरु० १।५] (यः) यो हि (सत्यधर्मा) सत्यनियमवान् (दिवं जजान) द्युलोकमुत्पादयति (च) अपि च (यः) यः खलु (बृहतीः-चन्द्राः-आपः-जजान) महतीराह्लादकारिणीरन्तरिक्षविभक्तिर्नक्षत्रयुताः ‘आपोऽन्तरिक्षनाम” [निघ० १।३] उत्पादयति (कस्मै....) पूर्ववत् ॥९॥

    English (1)

    Meaning

    May the one lord supreme never hurt us, the lord that is creator of the earth, who also creates the heavens and who also creates the vast oceans of energies and waters, all beauteous, soothing and blissful, the master, controller and ordainer of all the laws of existence in operation in truth. Let us worship that one lord supreme with offers of faith and havis.

    मराठी (1)

    भावार्थ

    ज्या परमात्म्याने पृथ्वीलोक, द्युलोक चंद्र ताऱ्यांनी भरलेला मनमोहक अंतरिक्ष उत्पन्न केलेला आहे. त्या सुखस्वरूप प्रजापतीला उपहाररूपात आपल्या आत्म्याचे समर्पण केले पाहिजे. ॥९॥

    Top