ऋग्वेद - मण्डल 10/ सूक्त 132/ मन्त्र 5
ऋषि: - शकपूतो नार्मेधः
देवता - मित्रावरुणौ
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् । अ॒वोर्वा॒ यद्धात्त॒नूष्वव॑: प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
स्वर सहित पद पाठअ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् । अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ य॒ज्ञिया॒स्व् अर्वा॑ ॥
स्वर रहित मन्त्र
अस्मिन्त्स्वे३तच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् । अवोर्वा यद्धात्तनूष्वव: प्रियासु यज्ञियास्वर्वा ॥
स्वर रहित पद पाठअस्मिन् । सु । एतत् । शकऽपूते । एनः । हिते । मित्रे । निऽगतान् । हन्ति । वीरान् । अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु यज्ञियास्व् अर्वा ॥ १०.१३२.५
ऋग्वेद - मण्डल » 10; सूक्त » 132; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 5
Acknowledgment
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 5
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(अस्मिन् शकपूते हिते मित्रे) उस शक-अर्थात् शक्य यथायोग्य अधिकार से पवित्र किये ब्रह्मचारी में (एनः-निगतान्) पाप अन्तर्हित (वीरान्) वीर्यवाले गुणों को (हन्ति) नष्ट करता है (अवोः-अर्वा वा) रक्षक-वरुण अर्थात् उपदेशक और अपान (प्रियासु यज्ञियासु तनूषु) प्रिय शिष्यप्रजाओं में या शरीर की नाड़ियों या यज्ञीय शोधनीय में (अर्वा) जानेवाला ज्ञान प्राप्त करानेवाला या जीवन प्राप्त करानेवाला होता है ॥५॥
भावार्थ
शक्ति साधनों से जब ब्रह्मचारी पवित्र हो जाता है, तो पाप अन्तर्हित गुणों को नष्ट करता है, तो उसके रक्षक अध्यापक उपदेशक प्राण और अपान हो जाते हैं, शिष्य प्रजाओं में ज्ञान प्राप्त कराता है और नाड़ियों में जीवन प्राप्त कराता है ॥५॥
संस्कृत (1)
पदार्थः
(अस्मिन्-शकपूते हिते मित्रे) एतस्मिन् शकेन यथायोग्येन-अधिकारेण पवित्रीकृते ब्रह्मचारिणि (एनः-निगतान् वीरान् हन्ति) पापोऽन्तर्हितान् वीरान् वीर्यवतो गुणान् हन्ति (अवोः-अर्वा वा) रक्षकस्य-अध्यापकस्य वरुणस्य च प्रेरकस्योपदेशकस्यापानस्य वा (प्रियासु यज्ञियासु तनूषु) प्रियासु शिष्यप्रजासु शरीरतन्त्रीषु वा यज्ञियासु शोधनीयासु (अर्वा) गन्ता ज्ञानप्रापयिता जीवनप्रापयिता भवति ॥५॥
English (1)
Meaning
In this yajna instituted by the yajamana, who is otherwise competent in his own right of strength, one sin of omission would vitiate the performance if Mitra, the sun, alone is invoked for oblations. The omission vitiates the inner strength and others in the family unless the other protector, Varuna, too is invoked. When this other protector is invoked and served, no want or short coming remains in the cherished body health of the yajna, the yajaka and the yajaka’s family.
मराठी (1)
भावार्थ
शक्ती साधनांनी जेव्हा ब्रह्मचारी पवित्र होतो तेव्हा तो पाप अंतर्हित गुणांना नष्ट करतो. तेव्हा त्याचे रक्षक, अध्यापक, उपदेशक, प्राण व अपान असतात. शिष्य प्रजेला ज्ञान देतो व (प्राण, अपान) नाड्यांमध्ये जीवन प्रदान करवितात. ॥५॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal