ऋग्वेद - मण्डल 10/ सूक्त 142/ मन्त्र 5
ऋषि: - शार्ङ्गाः
देवता - अग्निः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः । बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥
स्वर सहित पद पाठप्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः । बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥
स्वर रहित मन्त्र
प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः । बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥
स्वर रहित पद पाठप्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । निऽयानम् । बहवः । रथासः । बाहू इति । यत् । अग्ने । अनुऽमर्मृजानः । न्यङ् । उत्तानाम् । अनुऽएषि । भूमिम् ॥ १०.१४२.५
ऋग्वेद - मण्डल » 10; सूक्त » 142; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 5
Acknowledgment
अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 5
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (अस्य) इस तेरे उपासकजन (श्रेणयः) तेरे अनुग्रह से तेरे-आश्रय लेनेवाले (प्रति ददृशे) दिखाई देते हैं, जैसे (एकं नियानम्) एक नियम से चलनेवाले, “एञ्जिन” के पीछे चलनेवाले (बहवः-रथासः) बहुत रथ-डिब्बे गाड़ी होते हैं (बाहू-अनु मर्मृजानः) उसके भुजाओं को एकड़ अनुकुल गति करता हुआ (न्यङ्) नीची भूमि से (उत्तानां भूमिम्-अन्वेषि) ऊँची भूमि को प्राप्त कराता है ॥५॥
भावार्थ
परमात्मा के उपासक आत्माएँ उसके आश्रय में वर्तमान होते हैं, वह उन्हें अच्छी यात्रा कराता है, उनके भुजाओं को एकड़ मानो ले जाता है, नीचे भूमि से ऊँची भूमि पर पहुँचता है, वह दयालु उपास्य है ॥५॥
संस्कृत (1)
पदार्थः
(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (अस्य) तव खलूपासकाः (श्रेणयः प्रति ददृश्रे) तवानुग्रहात् खलु बहवो आश्रयिणः “श्रेणिः श्रयतेः” [निरु० ४।१३] दृश्यन्ते (एकं नियानं बहवः-रथासः) एकं निश्चितं यानमनु बहवो रथा गच्छन्ति (बाहू-अनुमर्मृजानः) तस्य बाहू भुजावनु प्रापयन्-अनुगृह्णन् “मार्ष्टि गतिकर्मा०” [निघ० २।१४] (न्यङ्) नीचस्थानात् “सुपां सुलुक्०” [अष्टा० ७।१।३९] ‘इति पञ्चम्या लुक्’ (उत्तानां भूमिम्-अन्वेषि) उत्कृष्टां भूमिमनुगमयसि नयसि ॥५॥
English (1)
Meaning
The flames of Agni in rising sequence are seen like a row of chariots following one leader as engine when, Agni, you raise your arms waxing and shining and cover hills and valleys on the land.
मराठी (1)
भावार्थ
परमात्म्याचे उपासक आत्मे त्याच्या आश्रयात राहतात. तो त्यांना चांगली यात्रा करवितो. त्यांच्या भुजांना पकडून जणू घेऊन जातो. खालच्या स्तरातून वरच्या स्तरावर घेऊन जातो. तो दयाळू उपास्य आहे. ॥५॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal