Loading...
ऋग्वेद मण्डल - 10 के सूक्त 153 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 153/ मन्त्र 2
    ऋषि: - इन्द्रमातरो देवजामयः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥


    स्वर रहित मन्त्र

    त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं वृषन्वृषेदसि ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः । त्वम् । वृषन् । वृषा । इत् । असि ॥ १०.१५३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 153; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (इन्द्र) हे परमात्मन् ! या राजन् ! (त्वम्) तू (बलात्) बाह्यबल से (सहसः) मनोबल से-साहस से (ओजसः) आत्मबल से (अधिजातः) अध्यक्षता के लिए प्रसिद्ध है (वृषन्) हे बलवान् ! (वृषा-इत्-असि) तू सुखवर्षक ही है ॥२॥

    भावार्थ

    परमात्मा सभी बलों से युक्त है, कर्माध्यक्षता में प्रसिद्ध सदा सुखवर्षक है, इसी प्रकार राजा को समस्त बलों से युक्त होना चाहिये और प्रजा के लिये सुखवर्षक होना चाहिये ॥२॥

    संस्कृत (1)

    पदार्थः

    (इन्द्र त्वम्) हे परमात्मन् ! राजन् वा ! त्वम् (बलात्) बाह्यबलात् (सहसः) मानसबलात्-साहसात् (ओजसः) आत्मिकबलात् (अधिजातः) अध्यक्षत्वे प्रसिद्धः (वृषन् वृषा-इत्-असि) हे बलवन् ! सुखवर्षक एवासि ॥२॥

    English (1)

    Meaning

    Ruling power, Indra, you have risen high by virtue of your strength, patient courage, and grandeur of personality. Generous as showers of blissful rain, you are mighty, excellent and refulgent as the sun.

    मराठी (1)

    भावार्थ

    परमात्मा सर्व बलांनी युक्त आहे. तो कर्माध्यक्ष म्हणून प्रसिद्ध आहे. सदैव सुखवर्षक आहे. याच प्रकारे राजालाही संपूर्ण बलाने युक्त असले पाहिजे व प्रजेसाठी सुखवर्षक असले पाहिजे. ॥२॥

    Top