Loading...
ऋग्वेद मण्डल - 10 के सूक्त 174 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 174/ मन्त्र 5
    ऋषिः - अभीवर्तः देवता - राज्ञःस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥

    स्वर सहित पद पाठ

    अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः । यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥


    स्वर रहित मन्त्र

    असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । यथाहमेषां भूतानां विराजानि जनस्य च ॥

    स्वर रहित पद पाठ

    असपत्नः । सपत्नऽहा । अभिऽराष्ट्रः । विऽससहिः । यथा । अहम् । एषाम् । भूतानाम् । विऽराजानि । जनस्य । च ॥ १०.१७४.५

    ऋग्वेद - मण्डल » 10; सूक्त » 174; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 32; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (सपत्नहा) शत्रुनाशक (असपत्नः) शत्रुरहित (अभिराष्ट्रः) राष्ट्र को अधिकृत किये हुए राष्ट्रस्वामी (विषासहिः) विशेष करके शत्रुओं का अभिभव करनेवाला (एषां भूतानाम्) इन शत्रुभूत प्रणियों का (जनस्य च) और स्व जनगण का भी (विराजानि) राजा रूप से होता हूँ ॥५॥

    भावार्थ

    राजा को शत्रुनाशक या स्वयं शत्रुरहित राष्ट्र का संचालन करनेवाला, शत्रुओं का अभिभव करनेवाला तथा अपने राष्ट्र के जनगण में ऊँचे रूप में विराजवान होनेवाला प्रभावशाली होना चाहिये ॥५॥

    संस्कृत (1)

    पदार्थः

    (सपत्नहा) शत्रुहन्ता (असपत्नः) शत्रुरहितः (अभिराष्ट्रः) अभिगतं राष्ट्रं येन तथाभूतो राष्ट्रस्वामी (विषासहिः) विशेषेण शत्रूणां सोढाऽभिभविता-एषां भूतानाम्)  एतेषां शत्रुभूतानाम् (जनस्य च) प्रजाजनगणस्य च (विराजानि) राजरूपेण भवानि ॥५॥

    इंग्लिश (1)

    Meaning

    Destroyer of enemies, free from enemy forces, I must still be a challenger and subduer of rivals, adversaries, oppositions and contradictions so that as ruler of the state I may control and rule over these citizens and a host of other forms of life.

    मराठी (1)

    भावार्थ

    राजाने शत्रूनाशक किंवा स्वत: शत्रूराष्ट्ररहित राष्ट्राचे संचालन करून, शत्रूंचा पराजय करून आपल्या राष्ट्राच्या जनतेत उच्च रूपाने विराजित होऊन प्रभावी बनले पाहिजे. ॥९॥

    Top