Loading...
ऋग्वेद मण्डल - 10 के सूक्त 18 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 4
    ऋषिः - सङ्कुसुको यामायनः देवता - मृत्यु छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

    स्वर सहित पद पाठ

    इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । दा॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् । श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥


    स्वर रहित मन्त्र

    इमं जीवेभ्य: परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरद: पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥

    स्वर रहित पद पाठ

    इमम् । जीवेभ्यः । परिऽधिम् । दाधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् । शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥ १०.१८.४

    ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 4
    अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (जीवेभ्यः) जीनेवालों के लिए (इमं परिधिं दधामि) इस घेरे रूप प्रबन्ध को नियत करता हूँ, जो (एषाम्-अपरः एतम्-अर्थं मा नु गात्) इन अध्यात्ममार्गी मुमुक्षुओं का कोई अन्य इस अरमणीय, अनिष्ट मृत्युपथ को नहीं प्राप्त हो (पुरुचीः शतं शरदः-जीवन्तु) बहुत सुख प्राप्त करानेवाली सौ शरदियों तक वे जीवित रहें (पर्वतेन-अन्तर्मृत्युं दधताम्) पूर्ण करने के साधनवाले ब्रह्मचर्यरूप पर्वत के द्वारा मृत्यु को अन्तर्हित लुप्त करें-नष्ट करें-तिरस्कृत करें ॥३॥

    भावार्थ

    परमात्मा दीर्घ जीवन चाहनेवाले मुमुक्षु जनों के लिए नियत परिधि बनाता है। कोई भी मुमुक्षु उसमें रहकर शीघ्र मृत्यु का ग्रास नहीं बनता है, किन्तु सौ या बहुत वर्षों तक वे जीते हैं, ब्रह्मचर्यरूप पर्वत को मृत्यु लाँघ नहीं सकती है ॥४॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (जीवेभ्यः) जीवनवद्भ्यः (इमं परिधिं दधामि) एतं पर्यावारकं प्रबन्धं नियतं करोमि, यत् (एषाम्-अपरः-एतम्-अर्थं नु मा-गात्) अध्यात्ममार्गिणां मुमुक्षूणां कश्चनान्य एतमरमणीयमनिष्टं मृत्युपथं नैव शीघ्रं गच्छेत् (पुरुचीः शतं शरदः-जीवन्तु) बहुसुखं प्राययन्तीः “बहूनि सुखान्यञ्चतीः” [ऋ०३।५८।८ दयानन्दः] शतसंख्याकाः शरदो जीवन्तु ते (पर्वतेन-अन्तर्मृत्युं दधताम्) पर्ववता पूर्णकरणसाधनवता ब्रह्मचर्येण “पर्वतेन ज्ञानेन ब्रह्मचर्येण वा” [यजु०३५।१५ दयानन्दः] मृत्युमन्तर्हितं कुर्वन्तु-क्षयं नाशं कुर्वन्तु “अन्तो वै क्षयः” [कौ०८।१] “अन्तः-नाशः” [ऋ०७।२१।६ दयानन्दः] तिरस्कुर्वन्तु वा “तिरो मृत्युं दधताम्” [अथर्व०१२।२।२३] ॥४॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    I set this border line of order for these people. May none of these trespass this into the other territory of death. May they live a long age of full hundred years, bearing though the fact of death within with adamantine walls of resistance by the discipline of health.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्मा दीर्घ जीवन इच्छिणाऱ्या मुमुक्षू लोकांसाठी निश्चित परिधी बनवितो. कोणताही मुमुक्षू त्यात राहून तात्काळ मृत्यूचा ग्रास बनत नाही. शंभर किंवा पुष्कळ वर्षांपर्यंत ते जीवित राहतात. ब्रह्मचर्यरूपी पर्वताला मृत्यू ओलांडू शकत नाही. ॥४॥

    इस भाष्य को एडिट करें
    Top