Loading...
ऋग्वेद मण्डल - 10 के सूक्त 182 के मन्त्र
1 2 3
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 182/ मन्त्र 3
    ऋषिः - तपुर्मूर्धा बार्हस्पत्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विष॒: शर॑वे॒ हन्त॒वा उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

    स्वर सहित पद पाठ

    तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊँ॒ इति॑ । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥


    स्वर रहित मन्त्र

    तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विष: शरवे हन्तवा उ । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥

    स्वर रहित पद पाठ

    तपुःऽमूर्धा । तपतु । रक्षसः । ये । ब्रह्मऽद्विषः । शरवे । हन्तवै । ऊँ इति । क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥ १०.१८२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 182; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 40; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (तपुर्मूर्धा) तेजस्वी मूर्धावाला (रक्षसः) राक्षसों-दुष्टों को (तपतु) तपावे पीड़ित करे (ये ब्रह्मद्विषः) जो ब्राह्मण के प्रति द्वेष करनेवाले हैं, उनको (हन्तवै-उ) अवश्य मारने के लिए (शरवे) शरु-बाण को फैंके (क्षिपत्०) शेष पूर्ववत् ॥३॥

    भावार्थ

    तेजस्वी प्रतापी मनुष्य दुष्ट राक्षसों को तापित करे तथा ब्राह्मणों से द्वेष करनेवालों को हनन करने लिए हिंसक साधन से हिंसित करना चाहिये ॥३॥

    संस्कृत (1)

    पदार्थः

    (तपुर्मूर्धा) तपुष्-तपो मूर्ध्नि यस्य तेजोमयमूर्धवान् (रक्षसः-तपतु) राक्षसान् दुष्टान् तापयतु (ये ब्रह्मद्विषः) ये ब्राह्मणद्वेष्टारस्तान् (हन्तवै-उ शरवे) हन्तुं शरुम् “द्वितीयार्थे चतुर्थी व्यत्ययेन” हिंसक बाणं प्रेरयत्विति शेषः (क्षिपत्०) पूर्ववत् ॥३॥

    इंग्लिश (1)

    Meaning

    In order that hate and violence may be eliminated from the world, may the lord of blazing light and refulgent intellect put to the crucibles of trial and punishment those who are wicked destroyers of the good and who malign and oppose the divine sages. May the great lord cast away scandal, strike away evil intention, and do good to the yajamana, free him from fear and disease and bless him with good health and prosperity.

    मराठी (1)

    भावार्थ

    तेजस्वी प्रतापी माणसाने दुष्ट राक्षसांना त्रस्त करावे व ब्राह्मणांचा द्वेष करणाऱ्यांचे हनन करण्यासाठी हिंसक साधनांनी हिंसित करावे. ॥३॥

    Top