ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 24
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
स्वर सहित पद पाठसा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒म॒र्ये । आ॒विः । स्वरिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥
स्वर रहित मन्त्र
सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये । आविः स्व: कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥
स्वर रहित पद पाठसा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । समर्ये । आविः । स्व१रिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥ १०.२७.२४
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 24
अष्टक » 7; अध्याय » 7; वर्ग » 19; मन्त्र » 4
Acknowledgment
अष्टक » 7; अध्याय » 7; वर्ग » 19; मन्त्र » 4
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(ते) हे प्राणधारी मनुष्य ! तेरे (सा जीवातुः) वह पूर्वोक्त देवतात्रयी-सूर्य, वायु, मेघरूप जीवन धारण करानेवाली है (उत) अपितु (तस्य विद्धि) जिस परमात्मा की ऐसी वह शक्ति है, उसको तू जान (समर्ये) स्वजीवनसङ्ग्राम में या स्वजीवन-संघर्षमार्ग में (मा स्म) न कभी (एतादृक्-अप गूह) ऐसे ही मत गँवा (स्वः-आविः-कृणुते) वह परमात्मा तेरे लिये जीवनसुख को प्रकाशित करता है (बुसं गूहते) आकाशीय जल को मेघरूप में बनाता है (अस्य निर्णिजः) इस शोधक-पवित्र परमात्मा का (पादुः-न मुच्यते) व्यवहार क्षीण नहीं होता है ॥२४॥
भावार्थ
सूर्य, वायु और मेघ प्राणधारी को जीवन देनेवाले हैं। जिस परमात्मा ने ये रचे हैं, उसे जानना चाहिये। जीवनयात्रा या जीवनसंग्राम में उसे भूलना न चाहिये, वह जीवन के सुख को प्रकाशित करता है। उसका पालन आदि व्यवहार क्षीण नहीं होता है ॥२४॥
संस्कृत (1)
पदार्थः
(ते) हे प्राणधारिन् मनुष्य ! तव (सा जीवातुः) सा पूर्वोक्ता देवतात्रयी सूर्यवायुपर्जन्यरूपा जीवनधारिका शक्तिरस्ति (उत) अपि (तस्य विद्धि) यस्य परमात्मनः सा शक्तिस्तं परमात्मानं त्वं जानीहि (समर्ये) स्वजीवनसङ्गते स्वजीवन-संघर्षमार्गे वा (मा स्म) न कदापि (एतादृक्-अप गूहः) एतादृशीमपवारय दूरं कुरु (स्वः आविः कृणुते) स परमात्मा तवार्थं स्वः-जीवनसुखं प्रकाशीकरोति (बुसं गूहते) आकाशीयमुदकं गूढं मेघरूपं करोति “बुसमुदकनाम” [निघ० १।१२] (अस्य निर्णिजः) अस्य शोधयितुः परमात्मनः (पादुः न मुच्यते) व्यवहारो न हीयते ॥२४॥
इंग्लिश (1)
Meaning
That, O man, is your life line, the trinity of sun, air and water, Know it, and know that divine Indra. It’s all his. In the serious holy business of living, forget it not, nor let life slip away. Indra creates and opens out the bliss of life, consumes the waste to create further, and this evolutionary cyclic process of the life giver never ends, it continues.
मराठी (1)
भावार्थ
सूर्य, वायू व मेघ प्राणधाऱ्यांना जीवन देणारे आहेत. ज्या परमात्म्याने हे निर्माण केलेले आहेत त्याला जाणले पाहिजे. जीवनयात्रा किंवा जीवनसंग्रामात त्याला विसरता कामा नये. तो जीवनाचे सुख देतो. त्याचा पालन इत्यादी व्यवहार क्षीण होत नाही. ॥२४॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal