ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 7
ऋषि: - कवष ऐलूषः
देवता - विश्वेदेवा:
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥
स्वर सहित पद पाठअक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः । ए॒तत् । वै॒ । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥
स्वर रहित मन्त्र
अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः । एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥
स्वर रहित पद पाठअक्षेत्रऽवित् । क्षेत्रऽविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रऽविदा । अनुऽशिष्टः । एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥ १०.३२.७
ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 30; मन्त्र » 2
Acknowledgment
अष्टक » 7; अध्याय » 7; वर्ग » 30; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(अक्षेत्रवित्-क्षेत्रविदं हि-अप्राट्) जो किसी ज्ञानक्षेत्र को नहीं जानता है, वह उस ज्ञानक्षेत्र के वेत्ता को पूछता है (सः-क्षेत्रविदा-अनुशिष्टः प्र एति) वह उस ज्ञानक्षेत्र के वेत्ता से शिक्षा पाया हुआ उस ज्ञानक्षेत्र को प्राप्त होता है (एतत्-वै-भद्रम्) यह कल्याणकारी या सेवनीय वस्तु है (उत) और (अञ्जसीनां स्रुतिं विन्दति) प्रसिद्ध पद्धतियों की सरणी-रीति को मनुष्य परम्परा से प्राप्त होता है ॥७॥
भावार्थ
किसी विद्याविशेष को जाननेवाला उसके जाननेवाले के पास जाकर ज्ञान प्राप्त करे, यह कल्याणकारी व्यवहार है और परम्परा से चली आई पद्धतियों में रीति है ॥७॥
संस्कृत (1)
पदार्थः
(अक्षेत्रवित्-क्षेत्रविदं हि-अप्राट्) यः खलु किमपि क्षेत्रं ज्ञानक्षेत्रं न जानाति स खल्वन्यं तत्क्षेत्रस्य ज्ञानक्षेत्रस्य वेत्तारं पृच्छति हि (सः-क्षेत्रविदा-अनुशिष्टः प्रैति) स तत्क्षेत्रवेत्ता लब्धशिक्षः सन् तत् क्षेत्रं ज्ञानक्षेत्रं प्राप्नोति (एतत्-वै भद्रम्) एतत् खलु भद्रं कल्याणकरं भजनीयं वा वस्तु (उत) अपि च (अञ्जसीनां स्रुतिं विन्दति) प्रसिद्धानां पद्धतीनाम् “अञ्जसी प्रसिद्धा’ [ऋक्० १।१०४।४ दयानन्दः] स्रुतिं सरणिं जनः परम्परया प्राप्नोति ॥७॥
English (1)
Meaning
Let the man ignorant of the field of life ask the teacher who knows the field and facts of life and who can communicate, and, thus taught and trained, go forward in the business of living. This only is the holy and auspicious end and aim of teaching and training for life. And this is the way of the evolution and development of tradition by which man gets enlightened on way to progress.
मराठी (1)
भावार्थ
एखाद्या विद्याविशेषाला न जाणणाऱ्याने ती जाणणाऱ्या जवळ जाऊन ज्ञान प्राप्त करावे, हा कल्याणकारी व्यवहार आहे व परंपरेने चालत आलेली रीत आहे. ॥७॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal