ऋग्वेद - मण्डल 10/ सूक्त 54/ मन्त्र 3
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
क उ॒ नु ते॑ महि॒मन॑: समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑: स्वाया॑: ॥
स्वर सहित पद पाठके । ऊँ॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ । यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥
स्वर रहित मन्त्र
क उ नु ते महिमन: समस्यास्मत्पूर्व ऋषयोऽन्तमापुः । यन्मातरं च पितरं च साकमजनयथास्तन्व१: स्वाया: ॥
स्वर रहित पद पाठके । ऊँ इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः । यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥ १०.५४.३
ऋग्वेद - मण्डल » 10; सूक्त » 54; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 3
Acknowledgment
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(ते समस्य महिमनः) तेरे सब महत्त्व के (अन्तं के-उ-नु-अस्मत्-पूर्वे-ऋषयः-आपुः) पार को कौन हमसे पूर्ववर्ती ज्ञानी-तत्त्वदर्शी प्राप्त कर सके हैं ? अर्थात् कोई नहीं, (स्वायाः-तन्वः) स्व व्यापनशक्ति से या अव्यक्त प्रकृति से (यत्-मातरं च पितरं च साकम्-अजनयथाः) जो पृथिवी और द्युलोक को साथ ही तूने उत्पन्न किया है ॥३॥
भावार्थ
परमात्मा के महत्त्व का पूर्णरूप से कोई पार नहीं पा सकता कि उसने अपनी व्यापक शक्ति से तथा अव्यक्त प्रकृति से द्युलोक और पृथिवीलोक को-प्रकाशक और प्रकाश्य लोकों को कैसे बनाया है ! ॥३॥
संस्कृत (1)
पदार्थः
(ते समस्य महिमनः) तव सर्वस्य महिम्नः-महत्त्वस्य ‘उपधाया अकारस्य लोपाभावश्छान्दसः’ (अन्तं के-उ-नु अस्मत्-पूर्वे-ऋषयः-आपुः) पारं के हि वितर्कनी-यमेतत् ‘नु वितर्के’ [अव्ययार्थनिबन्धनम्) अस्मत्तः पूर्वे द्रष्टारः ज्ञानिनस्तत्त्वदर्शकाः प्राप्नुयुः, न केऽपीत्यर्थः (स्वायाः तन्वः) स्वव्यापनशक्तितोऽव्यक्त- प्रकृतितो वा (यत्-मातरं च पितरं च साकम्-अजनयथाः) यत् पृथिवीं च दिवं च “द्यौर्मे पिता माता…पृथिवी महीयम्” [ऋ० १।१६४।३३] साकं सहैव त्वमुत्पादयसि ॥३॥
इंग्लिश (1)
Meaning
Which ancient sages and seers before us could ever comprehend the bounds of this absolute glory of yours since you brought into existence both earth and heaven together as mother and father of life from your own material power of Prakrti?
मराठी (1)
भावार्थ
परमात्म्याची महानता पूर्णरूपाने कोणीही जाणू शकत नाही, की त्याने आपल्या शक्तीने व अव्यक्त प्रकृतीद्वारे द्युलोक व पृथ्वीलोकाला -प्रकाशक व प्रकाश्य लोक कसे बनविलेले आहेत. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal