Loading...
ऋग्वेद मण्डल - 10 के सूक्त 62 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 10
    ऋषि: - नाभानेदिष्ठो मानवः देवता - सावर्णेर्दानस्तुतिः छन्दः - गायत्री स्वरः - षड्जः

    उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा । यदु॑स्तु॒र्वश्च॑ मामहे ॥

    स्वर सहित पद पाठ

    उ॒त । दा॒सा । प॒रि॒ऽविषे॑ । स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी । गोऽप॑रीणसा । यदुः॑ । तु॒र्वः । च॒ । मा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । यदुस्तुर्वश्च मामहे ॥

    स्वर रहित पद पाठ

    उत । दासा । परिऽविषे । स्मद्दिष्टी इति स्मत्ऽदिष्टी । गोऽपरीणसा । यदुः । तुर्वः । च । मामहे ॥ १०.६२.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 10
    अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (स्मद्दिष्टी) प्रशस्त दर्शनवाले (गोपरीणसा) बहुत गौवोंवाले बहुत विद्या वाणीवाले अध्यापक उपदेशक (दासा) तथा दानी (उत) और (परिविषे) स्नानसेवा के लिये योग्य होओ (यदुः-तुर्वः-च ममहे) यत्नशील और प्रगतिशील जन महत्त्व पाते हैं ॥१०॥

    भावार्थ

    प्रशस्त दर्शनीय बहुत विद्यावाले अध्यापक उपदेशक ज्ञान के दानियों की स्नानादि सेवा और प्रशंसा करनी चाहिए ॥१०॥

    संस्कृत (1)

    पदार्थः

    (स्मद्दिष्टी) प्रशस्तदर्शनौ “स्मद्दिष्टीन् प्रशस्तदर्शनान्” [ऋ० ६।६३।९ दयानन्दः] (गोपरीणसा) गवां परीणसा बहुभावो यमो बहुगोमन्तौ बहुविद्यावन्तौ-अध्यापकोपदेशकौ “परीणसा बहुनाम” [निघ० ३।१] (दासा) दातारौ “दासृ दाने” [भ्वादि०] “दासं दातारम्” [ऋ० ७।१९।२ दयानन्दः] (उत) अपि तस्य ज्ञानदातुः (परिविषे) स्नान-सेवायै योग्यौ भवतः “विष सेचने” [भ्वादि०] (यदुः-तुर्वः-च ममहे) यत्नशीलः प्रगतिशीलश्च जनौ मह्येते मन्त्रे खल्वेकवचनं प्रत्येकमन्वयात् ॥१०॥

    English (1)

    Meaning

    And the giver, the visionary, the prosperous, the industrious and the victorious, all exalt him and feel honoured to serve and support him.

    मराठी (1)

    भावार्थ

    प्रशंसनीय पुष्कळ विद्या प्राप्त केलेले अध्यापक, उपदेशक, ज्ञान दान करणाऱ्यांची स्नानव्यवस्था इत्यादी करून प्रशंसा केली पाहिजे. ॥१०॥

    Top