ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 4
ऋषि: - नाभानेदिष्ठो मानवः
देवता - विश्वे देवा आङ्गिरसो वा
छन्दः - निचृज्जगती
स्वरः - निषादः
अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
स्वर सहित पद पाठअ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ । सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥
स्वर रहित मन्त्र
अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
स्वर रहित पद पाठअयम् । नाभा । वदति । वल्गु । वः । गृहे । देवऽपुत्राः । ऋषयः । तत् । शृणोतन । सुऽब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.४
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 4
Acknowledgment
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 4
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(देवपुत्राः-ऋषयः) हे परमात्मदेव के पुत्रसमान मन्त्रार्थद्रष्टाओं ! (अयं नाभा) यह प्रसिद्ध परमात्मा मनुष्यों के मध्य में वर्तमान (वः-गृहे) तुम्हारे हृदय-गृह में (वल्गु वदति) वेद-वाणी का उपदेश देता है (तत्-शृणोतन) उसे तुम सुनो (अङ्गिरसः-वः) हे अङ्गियों आत्माओं के ज्ञानदाता, स्वयंसंयमी विद्वानों ! तुम्हारे लिए (सुब्रह्मण्यम्-अस्तु) शोभन ब्रह्मप्राप्ति फल होवे। आगे पूर्ववत् ॥४॥
भावार्थ
आरम्भ सृष्टि में योग्य चरम ऋषि मन्त्रार्थद्रष्टाओं के अन्तःकरण में परमात्मा वेद का प्रवचन करता है। वे अन्य आत्माओं को उसका उपदेश करते हैं। यह ब्रह्मप्राप्ति का सुखद साधन है ॥४॥
संस्कृत (1)
पदार्थः
(देवपुत्राः-ऋषयः) हे देवस्य परमात्मनः पुत्राः पुत्रवद्वर्तमाना मन्त्रार्थद्रष्टारः ! (अयं नाभा) अयं प्रसिद्धः परमात्मा युष्माकं मध्ये वर्तमानः (वः-गृहे) युष्माकं हृदयगृहे (वल्गु वदति) वेदवाचम् “वल्गु वाङ्नाम” [निघण्टु १।११] (तत्-शृणोतन) तद्वचनं शृणुत (अङ्गिरसः वः सुब्रह्मण्यम्-अस्तु) अङ्गिनामात्मनां ज्ञानदातारः, स्वयं संयमिनो देवाः ! युष्मभ्यं शोभनब्रह्मत्वं शोभनब्रह्मप्राप्तिफलं भवतु। अग्रे पूर्ववत् ॥४॥
English (1)
Meaning
O children of divinity, seers and visionaries, this central soul speaks the voice divine in your yajnic home, in the core of your heart. Listen to that. O Angirasas, may this divine voice be yours and your heritage to your posterity. O sages of holy mind and wisdom, pray take the children of humanity under your care.
मराठी (1)
भावार्थ
प्रथम सृष्टीत श्रेष्ठ मंत्रार्थदृष्ट्या ऋषींच्या अंत:करणात परमात्मा वेदाचे प्रवचन करतो. ते इतर आत्म्यांना त्याचा उपदेश करतात. हे ब्रह्मप्राप्तीचे सुखद साधन आहे. ॥४॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal