ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 7
ऋषि: - नाभानेदिष्ठो मानवः
देवता - विश्वेदेवा:
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
इन्द्रे॑ण यु॒जा निः सृ॑जन्त वा॒घतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् । स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑: श्रवो॑ दे॒वेष्व॑क्रत ॥
स्वर सहित पद पाठइन्द्रे॑ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । स॒हस्र॑म् । मे॒ । दद॑तः । अ॒ष्ट॒ऽक॒र्ण्यः॑ । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥
स्वर रहित मन्त्र
इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् । सहस्रं मे ददतो अष्टकर्ण्य१: श्रवो देवेष्वक्रत ॥
स्वर रहित पद पाठइन्द्रेण । युजा । निः । सृजन्त । वाघतः । व्रजम् । गोऽमन्तम् । अश्विनम् । सहस्रम् । मे । ददतः । अष्टऽकर्ण्यः । श्रवः । देवेषु । अक्रत ॥ १०.६२.७
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 7
अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 2
Acknowledgment
अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(वाघतः) वे मेधावी विद्वान् (इन्द्रेण युजा) ऐश्वर्यवान् परमात्मा के सहयोगी (गोमन्तं अश्विनं व्रजम्) इन्द्रियवाले, इन्द्रियसम्बन्धी ज्ञान तथा मनसम्बन्धी ज्ञान को मनुष्यों के लिए (निसृजन्त) उपदेश देते हैं (अष्टकर्ण्यः) व्याप्त इद्रिय शक्तिवाले विद्वान् (मे सहस्रं ददतः) मेरे लिए बहुत ज्ञान देते हुए (देवेषु श्रवः-अक्रत) इन्द्रियों में यश सम्पादित करें ॥७॥
भावार्थ
परमात्मा से सम्पर्क करनेवाले मेधावी ऋषि जन अन्य जनों को इन्द्रियों के संयम एवं मन के विकासार्थ ज्ञान का उपदेश अधिक से अधिक देते रहें ॥७॥
संस्कृत (1)
पदार्थः
(वाघतः) ते मेधाविनो विद्वांसः “वाघतः-मेधाविनाम” [निघण्टु ३।१८] (इन्द्रेण युजा) ऐश्वर्यवता परमात्मना सह योगिना सह (गोमन्तम्-अश्विनं व्रजं निः सृजन्त) इन्द्रियवन्तमिन्द्रियसम्बन्धिनं मनःसम्बन्धिनं [व्रजं ज्ञानं ऋ० १।१०।७ दयानन्दः] जनेभ्यो निसृजन्ति उपदिशन्ति (अष्टकर्ण्यः) व्याप्तकर्णवन्तः-व्याप्तेन्द्रियशक्तिकास्ते विद्वांसः (मे सहस्रं ददतः) मह्यं सहस्रं बहुदानं प्रयच्छतः (देवेषु श्रवः-अक्रतः) इन्द्रियेषु यशः कुरुत ॥७॥
English (1)
Meaning
The wise and visionary yajakas with the inspiration of Indra, lord ruler, create knowledge relating to senses, mind and will, and with their senses raised to eighfold power and sensitivity, giving me a thousand gifts, win praise among brilliant scholars.
मराठी (1)
भावार्थ
परमात्म्याशी संपर्क करणाऱ्या मेधावी ऋषींनी इतर लोकांना इंद्रिय संयम व मनाच्या विकासासाठी उपदेश अधिकात अधिक देत राहावा. ॥७॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal