Loading...
ऋग्वेद मण्डल - 10 के सूक्त 71 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 71/ मन्त्र 3
    ऋषिः - बृहस्पतिः देवता - ज्ञानम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् । तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥

    स्वर सहित पद पाठ

    य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् । ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥


    स्वर रहित मन्त्र

    यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् । तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥

    स्वर रहित पद पाठ

    यज्ञेन । वाचः । पदऽवीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्रऽविष्टाम् । ताम् । आऽभृत्य । वि । अदधुः । पुरुऽत्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते ॥ १०.७१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 71; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 23; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (वाचः) मन्त्रवाणियाँ (यज्ञेन) अध्यात्मयज्ञ के द्वारा-ध्यान से (पदवीयम्) पदों द्वारा ज्ञानक्रम को (आयन्) प्राप्त होती हैं (ताम्-ऋषिषु) उस वाणी को मन्त्रों में (प्रविष्टाम्-अन्वविन्दन्) प्रविष्ट हुई को प्राप्त करते हैं (ताम्-आभृत्य) उस वाणी को भली प्रकार धारण करके (पुरुत्रा व्यदधुः) बहुत देशों में प्रचारित करते हैं (तां सप्त रेभाः) उस वाणी को सात छन्द विषयों को लक्ष्य करके (अभि सं नवन्ते) स्तुति करते हैं, वर्णित करते हैं ॥३॥  

    भावार्थ

    वेदवाणी एक-एक पद के साथ अर्थ को रखती हुई सात छन्दों में-मन्त्रों में ज्ञानयज्ञ तथा अध्यात्मयज्ञ से प्रकाशित होती है। जिसका भिन्न-भिन्न देशों में ऋषियों द्वारा प्रचार हो जाता है ॥३॥

    संस्कृत (1)

    पदार्थः

    (वाचः-यज्ञेन पदवीयम्-आयन्) मन्त्रवाचो अध्यात्मयज्ञेन ध्यानेन पदशो ज्ञानक्रमम् “पद्वी पदं वेत्ति” [निरु० १३ (१४) ७२ (१४)] पदपूर्वकाद् वी धातोर्यति गुणाभावश्छान्दसः (ताम्-ऋषिषु प्रविष्टाम्-अन्वविन्दन्) तां वाचं मन्त्रेषु प्रविष्टां लब्धवन्तः-प्राप्तवन्तः (ताम्-आभृत्य पुरुत्रा व्यदधुः) तां वाचं समन्ताद् धारयित्वा बहुषु देशेषु विदधति प्रचारयन्ति (तां सप्त रेभाः-अभि सं नवन्ते) तां वाचं सप्त छन्दांसि विषयान् लक्ष्यीकृत्य स्तुवन्ति वर्णयन्ति ॥३॥

    इंग्लिश (1)

    Meaning

    By yajna and meeting of minds on the vedi, they get to the form and meaning of language, tracing it word by word in the structure, realising the reality of meaning hidden in the mind of the sages. And having reached, realised and received it, they bear it around and communicate it in many ways widely in many places at various times. Thus do seven eloquent sages honour, serve and worship it, structured and articulated in seven poetic forms.

    मराठी (1)

    भावार्थ

    भिन्न भिन्न ऋषींद्वारे जिचा प्रचार होतो अशी वेदवाणी एकेका पदाबरोबर, अर्थासह, सात छन्दात - मंत्रात ज्ञानयज्ञ व अध्यात्म यज्ञाने प्रकट होते. ॥३॥

    Top