Loading...
ऋग्वेद मण्डल - 10 के सूक्त 71 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 71/ मन्त्र 8
    ऋषिः - बृहस्पतिः देवता - ज्ञानम् छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥

    स्वर सहित पद पाठ

    हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः । अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊँ॒ इति॑ । त्वे॒ ॥


    स्वर रहित मन्त्र

    हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः । अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥

    स्वर रहित पद पाठ

    हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्ऽयजन्ते । सखायः । अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊँ इति । त्वे ॥ १०.७१.८

    ऋग्वेद - मण्डल » 10; सूक्त » 71; मन्त्र » 8
    अष्टक » 8; अध्याय » 2; वर्ग » 24; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (मनसः-जवेषु) मन के वेगों में (हृदा तष्टेषु) हृदयस्थ बुद्धि से निष्पादित निश्चित किये हुए वेदार्थों में (सखायः-ब्राह्मणाः) समान ज्ञानवाले विद्वान् (संयजन्ते) सङ्गति को प्राप्त होते हैं (अत्र-अह-त्वं विजहुः) इस ज्ञानप्रसङ्ग में उस असखा-अब्राह्मण-अज्ञानी को विद्वान् लोग सर्वथा त्याग देते हैं, उसे आदर नहीं देते हैं, क्योंकि (वेद्याभिः) वेदितव्य-प्रवृत्तियों द्वारा (त्वे-ओहब्रह्माणः) कुछ एक ऊहनीय तर्कणीय वेदज्ञान जिनका है, वे ऐसे (विचरन्ति-उ) वेदार्थज्ञान में विचरते हैं-प्रवेश करते हैं ॥८॥

    भावार्थ

    वेद का ज्ञान पवित्र मन और तीक्ष्ण बुद्धि द्वारा साक्षात् होता है। जो ऊहा करनेवाले विद्वान् हैं, वे उसमें प्रवेश करते हैं, अन्य अज्ञानी नहीं ॥८॥

    संस्कृत (1)

    पदार्थः

    (मनसः-जवेषु) मनसां प्रजवेषु मनांसि प्रजवन्ति मननं कुर्वन्ति येषां तेषु वेदार्थेषु, तदा (हृदा तष्टेषु) हृदयस्थबुद्ध्या निष्पादितेषु निदिध्यासितेषु वेदार्थेषु (सखायः-ब्राह्मणाः) समानख्यानाः समानज्ञानवन्तो ब्राह्मणाः (संयजन्ते) वेदार्थेषु सङ्गच्छन्ते वेदार्थेषु साङ्गत्यं भजन्ते (अत्र-अह-त्वं विजहुः) अत्र वेदार्थज्ञानप्रसङ्गेऽसखायमब्राह्मणमज्ञातारं खलु ते विद्वांसः सङ्गताः सर्वथा त्यजन्ति तं नाद्रियन्ते, यतः (वेद्याभिः-त्वे-ओहब्रह्माणः-विचरन्ति-उ) वेदितव्याभिः प्रवृत्तिभिरेके येषामूहमूहनीयं ब्रह्म वेदज्ञानं ते वेदार्थज्ञानेषु नितान्तं विचरन्ति-प्रविशन्ति। अर्थोऽयं निरुक्तानुसारी [निरु० १३।१३] ॥८॥

    इंग्लिश (1)

    Meaning

    When scholars in close friendly association join in intellectual meets organised with careful thought and heartfelt good intentions, even there, some they leave aside as ignorant while others, scholars of valuable subjects, actively move on with discussions of latest knowledge worth attaining.

    मराठी (1)

    भावार्थ

    पवित्र मन व तीक्ष्ण बुद्धीद्वारे वेदाचे ज्ञान साक्षात् होते. जे तर्क व अनुमान करणारे विद्वान असतात ते त्यात प्रवेश करू शकतात, इतर अज्ञानी नव्हे. ॥८॥

    Top