Loading...
ऋग्वेद मण्डल - 10 के सूक्त 71 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 71/ मन्त्र 9
    ऋषिः - बृहस्पतिः देवता - ज्ञानम् छन्दः - विराड्जगती स्वरः - निषादः

    इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥

    स्वर सहित पद पाठ

    इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः । ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥


    स्वर रहित मन्त्र

    इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥

    स्वर रहित पद पाठ

    इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुतेऽकरासः । ते । एते । वाचम् । अभिऽपद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्रऽजज्ञयः ॥ १०.७१.९

    ऋग्वेद - मण्डल » 10; सूक्त » 71; मन्त्र » 9
    अष्टक » 8; अध्याय » 2; वर्ग » 24; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (इमे ये) ये जो (अर्वाङ्-न परः-न चरन्ति) इस लोक के शास्त्र को नहीं वैसे परलोकशास्त्र-अध्यात्मशास्त्र को नहीं जानते हैं (ब्राह्मणासः-न) वे ब्राह्मण नहीं हैं (सुतेकरासः-न) उपासनारसनिष्पादक भी नहीं हैं (ते-एते पापया वाचम् अभिपद्य) वे ये अज्ञानरूप पापभावना से वेदवाणी को प्राप्त करके भी अच्छा फल नहीं प्राप्त करते हैं, किन्तु (अप्रजज्ञयः) अयथार्थ ज्ञानी-यथार्थज्ञानरहित होते हुए (सिरीः-तन्त्रं-तन्वते) बन्धनरूप नाडीवाले कुटुम्ब-सन्तान वंश का विस्तार करते हैं या अपने शरीर को बढ़ाते हैं ॥९॥ 

    भावार्थ

    जो मनुष्य इस लोक के शास्त्र को नहीं जानते तथा न परलोकशास्त्र अर्थात् अध्यात्मशास्त्र को जानते हैं, वे न ब्राह्मण हैं, न उपासक हैं, किन्तु अज्ञानरूप पाप से युक्त हुए केवल सन्तान वंश का या अपने शरीर का ही विस्तार करते हैं ॥९॥

    संस्कृत (1)

    पदार्थः

    (इमे ये) एते ये (अर्वाङ् न परः-न चरन्ति) अवरलोकशास्त्रं न तथा परलोकशास्त्रमध्यात्मशास्त्रं न चरन्ति-आचरन्ति-जानन्ति (ब्राह्मणासः-न) ते ब्राह्मणा न (सुतेकरासः-न) उपासनारसनिष्पादका न भवन्ति (ते-एते पापया वाचम्-अभिपद्य) ते खल्वेतेऽज्ञानरूपपापभावनया वाचं प्राप्यापि न सम्यक्फलं प्राप्नुवन्ति किन्तु (अप्रजज्ञयः) असम्यग्ज्ञानिनः-यथार्थज्ञानरहिताः “प्रपूर्वकात्-ज्ञा धातोः किः प्रत्ययः” “आदॄगमहनजनः किकिनौ लिट् च” [अष्टा० ३।२।१७१] सन्तः (सिरीः-तन्त्रं तन्वते) बन्धनरूपनाडीमन्तः सन्तः “सिरासु बन्धनरूपासु नाडीषु” [ऋ० १।१२९।११ दयानन्दः] “छन्दसीवनिपौ मत्वर्थे वा” “कुटुम्बं सन्तानवंशम्” “तन्त्रं कुटुम्बधारणम्” [यजु० १९।८७ दयानन्दः] विस्तारयन्ति यद्वा शरीरमेव वर्धयन्ति ॥९॥

    इंग्लिश (1)

    Meaning

    Those there are who pursue neither the knowledge of this material world nor the knowledge of the spiritual world, nor are they Brahmanas interested in the holiness of the world of reality, nor even do they follow ritual and worldly life consciously with open mind. So being ignorant people they use only the non holy language of impiety and merely extend the thread of physical existence at the human level in their life.

    मराठी (1)

    भावार्थ

    जी माणसे या लोकाच्या शास्त्राला जाणत नाहीत व परलोकशास्त्र अर्थात अध्यात्मशास्त्रही जाणत नाहीत. ते ब्राह्मण नाहीत किंवा उपासक नाहीत; परंतु अज्ञानरूप पापयुक्त होऊन केवळ संतानांचा, वंशाचा किंवा आपल्या शरीराचाच विस्तार करतात. ॥९॥

    Top