Loading...
ऋग्वेद मण्डल - 10 के सूक्त 74 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 1
    ऋषि: - गौरिवीतिः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑: सा॒तौ व॒नंअ वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥

    स्वर सहित पद पाठ

    वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः । अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥


    स्वर रहित मन्त्र

    वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । अर्वन्तो वा ये रयिमन्त: सातौ वनंअ वा ये सुश्रुणं सुश्रुतो धुः ॥

    स्वर रहित पद पाठ

    वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥ १०.७४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    इस सूक्त में भी पूर्व की भाँति राजधर्म कहा है, विशेषतः प्रजारक्षण, शत्रुवध, उच्च अधिकारियों के लिए पुरस्कार प्रदान करना आदि विषय हैं।

    पदार्थ

    (रोदस्योः) राजा और प्रजा के व्यवहारों में प्रसिद्ध अधिकारीजन (वसूनाम्-इयक्षन्) धनों को देने की इच्छा रखता हुआ तथा उन अधिकारियों के साथ वह (चर्कृषे) स्वसेना के कार्य को निमित्त बनाकर अपनी ओर खींचता है (धिया वा यज्ञैः-वा) तथा अन्य जनों के साथ ज्ञानप्रकाश द्वारा-अपने प्रज्ञान से या (ज्ञानप्रकाश को) निमित्त बनाकर तथा जनहित दानादि क्रिया को सामने रखकर आकृष्ट करता है (अर्वन्तः-वा) घोड़ेवाले सैनिक या (ये रयिमन्तः) वीर्यवान् पराक्रमी (सातौ) संग्राम में (ये सुश्रुतः) राष्ट्र में जो प्रसिद्ध योद्धा हैं (सुश्रुणं वनुं धुः) सुप्रसिद्ध हिंसक शत्रु सैन्य को धुनते हैं, नष्ट करते हैं। उनके द्वारा तथा अपने शौर्य को लक्ष्य करके पुरस्कारार्थ खींचता है ॥१॥

    भावार्थ

    राजा-प्रजा के व्यवहारों में प्रसिद्ध अधिकारियों को तथा संग्राम में बढ़नेवाले सैनिकों को, जो शत्रु पर विजय पाते हैं, उनको पुरस्कार प्रदान कर शासक सम्मानित करें ॥१॥

    संस्कृत (1)

    विषयः

    अत्र सूक्तेऽपि पूर्ववद्राजधर्म उपदिश्यते, विशेषतः प्रजाहितं साधनं शत्रुनाशनं चोपदिश्यते। उच्चाधिकारिभ्यः पुरस्कारो दातव्यश्चेत्यपि वर्ण्यते।

    पदार्थः

    (रोदस्योः) राजप्रजाव्यवहारयोः प्रसिद्धा अधिकारिणः “रोदसी राजप्रजाव्यवहारौ” [ऋ० ३।३८।८ दयानन्दः] (वसूनाम्-इयक्षन्) वसूनि ‘व्यत्ययेन द्वितीयास्थाने षष्ठी’ दातुमिच्छन् तथा तैः सः (चकृषे) स्वसेवाकार्यनिमित्तीकृत्य च स्वाभिमुखमाकृष्यते वा (धिया वा यज्ञैः-वा) तथाऽन्यैर्जनैश्च स्वप्रज्ञानेन ज्ञानप्रकाशेन “धीः प्रज्ञानाम” [निघ० ३।९] ज्ञानप्रकाशं निमित्तीकृत्य तथा जनहितदानादिभिः स्वाभिमुखमाकृष्यते (अर्वन्तः-वा ये रयिमन्तः) अर्वन्तः सैनिकाश्च “अर्वता अश्वादियुक्तेन सैन्येन” [ऋ० २।२।१० दयानन्दः] ‘मतुब्लोपश्छान्दसः’ ये वीर्यवन्तः “वीर्यं वै रयिः” [श० १३।४।२।१३] (सातौ) सङ्ग्रामे “सातौ युद्धे” [ऋ० १।३६।१७ दयानन्दः] (ये सुश्रुतः) ये सुश्रूयन्ते राष्ट्रे ते प्रसिद्धा योद्धारः (सुश्रुणं वनुं धुः) सुप्रसिद्धं हिंसकं शत्रुसैन्यं धूनयन्ति तैरपि स्वशौर्यं निमित्तीकृत्याकृष्यते पुरस्कारार्थाय ॥१॥।

    English (1)

    Meaning

    Wishing to honour the winners of the wealth and glories of heaven and earth by thought and action and by corporate yajnic performance, I celebrate the warriors of horse and commanders of wealth and honour of excellence who support the friends and destroy the assailants in the battles of life and who uphold and exalt the well received words and traditions of reputed sages and scholars.

    मराठी (1)

    भावार्थ

    राजाने प्रजेच्या व्यवहारात प्रसिद्ध अधिकाऱ्यांना व शत्रूवर विजय प्राप्त करणाऱ्या सैनिकांना पुरस्कार देऊन सन्मानित करावे. ॥१॥

    Top