Loading...
ऋग्वेद मण्डल - 10 के सूक्त 88 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 88/ मन्त्र 15
    ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा देवता - सूर्यवैश्वानरौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥

    स्वर सहित पद पाठ

    द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥


    स्वर रहित मन्त्र

    द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥

    स्वर रहित पद पाठ

    द्वे इति । स्रुती इति । अशृणवम् । पितॄणाम् । अहम् । देवानाम् । उत । मर्त्यानाम् । ताभ्याम् । इदम् । विश्वम् । एजत् । सम् । एति । यत् । अन्तरा । पितरम् । मातरम् । च ॥ १०.८८.१५

    ऋग्वेद - मण्डल » 10; सूक्त » 88; मन्त्र » 15
    अष्टक » 8; अध्याय » 4; वर्ग » 12; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (मर्त्यानां पितॄणाम्) मरणधर्मी जीवों के मध्य में सन्तानपालक जनों से (उत) तथा (देवानाम्) मुमुक्षुओं जीवन्मुक्तों के (द्वे स्रुती) दो मार्ग पितृयाण तथा देवयान (अशृणवम्) मैं जिज्ञासु सुनता हूँ, (ताभ्याम्) उन से (एजत्-विश्वः सम् एति) गति करता हुआ-कर्म करता हुआ सब जीवमात्र जाता है (पितरं मातरम्-अन्तरा च यत्) पिता और माता के मध्य में जो जन्म धारण करता है, उसके ये दो मार्ग हैं ॥१५॥

    भावार्थ

    संसार में जो माता-पिता के द्वारा जन्म धारण करते हैं, उनमें से संतानोत्पादक सांसारिक मरणधर्मी जनों का पितृयाण तथा मुमुक्षु जीवन्मुक्तों का देवयानमार्ग है ॥१५॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (मर्त्यानां पितॄणाम्-उत देवानाम्) मरणधर्मणां मध्ये वर्तमानानां पितॄणां सन्तानपालकानां तथा च विदुषां मुमुक्षूणां जीवन्मुक्तानां (द्वे स्रुती अशृणवम्) अहं जिज्ञासुः द्वौ मार्गौ पितृयाणो देवयानश्च शृणोमि (ताभ्याम्) मार्गाभ्यां (एजत्-विश्वं सम् एति) गतिं कुर्वन्-कर्म कुर्वन् सर्वमपि जीवजातं गच्छति (पितरं मातरम्-अन्तरा च यत्) पितुश्च मातुश्च मध्ये यो जायते जन्म धारयति तस्य द्वौ मार्गौ स्तः ॥१५॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    I hear there are two paths of life in existence: Pitryana, the path of average mortals to earthly bliss, and Devayana, the path of divine souls to divine bliss. By these does the world of vibrant life travel transmigrating from birth by father and mother to death and attains whatever is between earth and heaven.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जगात माता-पिता यांच्याद्वारे जन्म प्राप्त होतो. त्याचे दोन मार्ग आहेत. १) संतान उत्पन्न करणाऱ्या सांसारिक मरणधर्मी जनांचा पितॄयाण मार्ग आहे, तर २) मुमुक्षू जीवन्मुक्तांचा देवयान मार्ग आहे. ॥१५॥

    इस भाष्य को एडिट करें
    Top