ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 10
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
स्वर सहित पद पाठतव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः । तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥
स्वर रहित मन्त्र
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
स्वर रहित पद पाठतव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः । तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥ १०.९१.१०
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 10
अष्टक » 8; अध्याय » 4; वर्ग » 21; मन्त्र » 5
Acknowledgment
अष्टक » 8; अध्याय » 4; वर्ग » 21; मन्त्र » 5
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(अग्ने) हे परमात्मन् ! इस अध्यात्मयज्ञ में (तव होत्रम्) तेरा होतृकर्म है, इससे तू ही इसका होता है। (तव-ऋत्वियं पोत्रम्) तेरा ऋतु के अनुसार पोतृकर्म है, जिससे तू ही शोधनकर्म विधाता है (तव नेष्ट्रम्) तेरा नेष्टृकर्म है, तू ही नेष्टा-नेता अध्यात्मयज्ञ का है (त्वम्-अग्नित्) तू पुरोहित है (ऋतायतः) अध्यात्मयज्ञ करते हुए उपासक का (तव प्रशास्त्रम्) तेरा प्रशास्तृकर्म है, क्योंकि की तू ही प्रशास्ता उत्तम उपदेष्टा है, (त्वम्-अध्वरीयसि) तू हमारे अध्यात्मयज्ञ को चाहता है, अतः तू अध्वर्यु है (ब्रह्मा च-असि) और तू ब्रह्मा भी है तथा (नः-दमे गृहपतिः) तू हमारे हृदयघर में गृहस्वामी है ॥१०॥
भावार्थ
अध्यात्मयज्ञ में समस्त ऋत्विजों, समस्त श्रेष्ठ याजकों का पद परमात्मा ही प्राप्त किये हुए है ॥१०॥
संस्कृत (1)
पदार्थः
(अग्ने) हे परमात्मन् ! अस्मिन्नध्यात्मयज्ञे (तव होत्रम्) तव होतृकर्मास्ति यतस्त्वमेवाध्यात्मयज्ञे होताऽसि (तव-ऋत्वियं पोत्रम्) तव यथाऋतु पोतृकर्म यतस्त्वमेवात्र शोधनकर्मविधाताऽसि (तव नेष्ट्रम्) तव नेष्टृकर्म त्वमेव नेष्टा नेताऽस्याध्यात्मयज्ञस्य “नयतेः षुक्। नेष्टा दयानन्दः” [उणा० २।९५] (त्वम्-अग्नित्-ऋतायतः) त्वं पुरोहितोऽध्यात्मयज्ञं कुर्वत उपासकस्य (तव प्रशास्त्रम्) तव प्रशास्तृकर्म यतस्त्वमेवात्र प्रशास्ता प्रकृष्टमुपदेष्टाऽसि (त्वम्-अध्वरीयसि) त्वमस्माकमध्वर-मध्यात्मयज्ञमिच्छसि अतस्त्वमेवाध्वर्युरसि (ब्रह्मा च-असि) त्वं ब्रह्मापि खल्वसि (च) तथा (नः दमे गृहपतिः) अस्माकं हृदयगृहे गृहस्वामी खल्वसि ॥१०॥
English (1)
Meaning
Agni, you are the over all master and lord of yajna, yours are all the functions: you are the yajaka, you are the purifier, you are the leader, you are the kindler, you are the director, you are the manager, you are the Brahma, presiding priest, and you are the chief of our yajnic home.
मराठी (1)
भावार्थ
अध्यात्मयज्ञात संपूर्ण ऋत्विज, संपूर्ण श्रेष्ठ याजकांचे पद परमात्म्यानेच प्राप्त केलेले आहे. ॥१०॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal