ऋग्वेद - मण्डल 2/ सूक्त 35/ मन्त्र 3
ऋषिः - गृत्समदः शौनकः
देवता - अपान्नपात्
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति। तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑॥
स्वर सहित पद पाठसम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ । तम् । ऊँ॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥
स्वर रहित मन्त्र
समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति। तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः॥
स्वर रहित पद पाठसम्। अन्याः। यन्ति। उप। यन्ति। अन्याः। समानम्। ऊर्वम्। नद्यः। पृणन्ति। तम्। ऊँ इति। शुचिम्। शुचयः। दीदिऽवांसम्। अपाम्। नपातम्। परि। तस्थुः। आपः॥
ऋग्वेद - मण्डल » 2; सूक्त » 35; मन्त्र » 3
अष्टक » 2; अध्याय » 7; वर्ग » 22; मन्त्र » 3
Acknowledgment
अष्टक » 2; अध्याय » 7; वर्ग » 22; मन्त्र » 3
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
अथ मेघविषयमाह।
अन्वयः
अन्या नद्यस्समानमूर्वं संयन्ति अन्या उपयन्ति तम्वपां नपातं दीदिवांसं शुचिमग्निं शुचय आपः परि तस्थुस्ताः सर्वान्पृणन्ति ॥३॥
पदार्थः
(सम्) (अन्याः) (यन्ति) प्राप्नुवन्ति (उप) (यन्ति) (अन्याः) (समानम्) तुल्यम् (उर्वम्) दुःखानां हिंसकम् (नद्यः) (पृणन्ति) सुखयन्ति (तम्) (उ) वितर्के (शुचिम्) पवित्रम् (शुचयः) पवित्राः (दीदिवांसम्) देदीप्यमानम् (अपाम्) जलानां मध्ये (नपातम्) नाशरहितमग्निम् (परि) (तस्थुः) तिष्ठन्ति (आपः) जलानि ॥३॥
भावार्थः
यथा नद्यः स्वयं समुद्रं प्राप्य स्थिराः शुद्धोदका जायन्ते यथा आपो मेघमण्डलं प्राप्य दिव्या भवन्ति तथा स्त्र्यभीष्टं पतिं पतिरभीष्टां स्त्रियं च प्राप्य स्थिरमनस्कौ शुद्धभावौ भवतः ॥३॥
हिन्दी (1)
विषय
अब मेघ विषय को अगल मन्त्र में कहा है।
पदार्थ
जो (अन्याः) और (नद्यः) नदी (समानम्) तुल्य (ऊर्वम्) दुःखों को नष्ट करनेवाले को (संयन्ति) अच्छे प्रकार प्राप्त होतीं वा (अन्याः) और (उप,यन्ति) उसको उसके समीप से प्राप्त होती हैं (तम्, उ) उसी (अपां, नपातम्) जलों के बीच नाशरहित (दीदिवांसम्) अतीव प्रकाशमान (शुचिम्) पवित्र अग्नि को (शुचयः) पवित्र (आपः) जल (परि, तस्थुः) सब ओर से प्राप्त हो स्थिर होते हैं, वे जल सबको (पृणन्ति) तृप्त करते हैं ॥३॥
भावार्थ
जैसे नदी आप समुद्र को प्राप्त होकर स्थिर और शुद्ध जलवाली होती हैं, जैसे जल मेघमण्डल को प्राप्त होकर दिव्य होते हैं, वैसे स्त्री अभीष्ट पति और पति अभीष्ट स्त्री को पाकर स्थिरचित्त होते हैं ॥३॥
मराठी (1)
भावार्थ
जशी नदी स्वतः समुद्राला मिळते व स्थिर आणि शुद्ध जलयुक्त होते. जसे जल मेघमंडलातून दिव्य बनते, तसे स्त्री यथायोग्य पती व पुरुष यथायोग्य पत्नी प्राप्त करून स्थिर चित्त व शुद्ध भावयुक्त बनतात. ॥ ३ ॥
इंग्लिश (1)
Meaning
Some of these streams of water and currents of energy flow together. Some others flow close by them, and all of them together join and flow into the ocean to fullness. And these clear and purest streams of water and water energy all round abide by that pure, bright and blazing child of the waters, imperishable agni, fire and electric energy of the water power. (This mantra describes the dynamic circuit flow of energy and its imperishable form in the state of conservation.)
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal