ऋग्वेद - मण्डल 3/ सूक्त 5/ मन्त्र 5
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य। पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः॥
स्वर सहित पद पाठपाति॑ । प्रि॒यम् । रि॒पः । अग्र॑म् । प॒दम् । वेः । पाति॑ । य॒ह्वः । चर॑णम् । सूर्य॑स्य । पाति॑ । नाभा॑ । स॒प्तऽशी॑र्षाणाम् । अ॒ग्निः । पाति॑ । दे॒वाना॑म् । उ॒प॒ऽमाद॑म् । ऋ॒ष्वः ॥
स्वर रहित मन्त्र
पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य। पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः॥
स्वर रहित पद पाठपाति। प्रियम्। रिपः। अग्रम्। पदम्। वेः। पाति। यह्वः। चरणम्। सूर्यस्य। पाति। नाभा। सप्तऽशीर्षाणम्। अग्निः। पाति। देवानाम्। उपऽमादम्। ऋष्वः॥
ऋग्वेद - मण्डल » 3; सूक्त » 5; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 24; मन्त्र » 5
Acknowledgment
अष्टक » 2; अध्याय » 8; वर्ग » 24; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह।
अन्वयः
हे विद्वन् ! यथाऽग्निर्वे रिपोऽग्रं प्रियं पदं पाति यह्वः सन् सूर्य्यस्य चरणं पाति नाभा सप्तशीर्षाणं पाति ऋष्वस्सन् देवानामुपमादं पाति तथा त्वं भव ॥५॥
पदार्थः
(पाति) (प्रियम्) (रिपः) पृथिव्याः (अग्रम्) उपरिभागम् (पदम्) प्राप्तव्यं स्थानम् (वेः) गन्त्र्याः (पाति) (यह्वः) महान् (चरणम्) गमनम् (सूर्य्यस्य) (पाति) (नाभा) मध्ये वर्त्तमानेऽन्तरिक्षे (सप्तशीर्षाणम्) सप्तविधानि शिरांसि किरणा यस्मिँस्तम् (अग्निः) पावकः (पाति) (देवानाम्) दिव्यानां विदुषाम् (उपमादम्) य उपमां ददाति तम् (ऋष्वः) प्रापकः ॥५॥
भावार्थः
हे विद्वन् ! यथा वह्निर्गतिमतां पृथिव्यादीनां रक्षाप्रकाशनिमित्तेन रक्षको वर्त्तते तथा त्वं सर्वेषां रक्षको भवेः ॥५॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहा है।
पदार्थ
हे विद्वान् ! जैसे (अग्निः) अग्नि (वेः) चलती हुई (रिपः) पृथिवी के (अग्रम्) ऊपरले (प्रियम्) प्रिय (पदम्) प्राप्त होने योग्य स्थान को (पाति) प्राप्त होता और (यह्वः) बड़ा बहुत होता हुआ (सूर्य्यस्य) सूर्य्य के (चरणम्) गमन को (पाति) प्राप्त होता वा (नाभा) बीच में वर्त्तमान अन्तरिक्ष में (सप्तशीर्षाणम्) सात प्रकार की शिर रूप किरणें जिसमें विद्यमान उस सूर्य्यमण्डल को (पाति) प्राप्त होता वा (ऋष्वः) प्राप्ति करानेवाला होता हुआ (देवानाम्) दिव्य विद्वानों के (उपमादम्) उस व्यवहार को जो उपमा दिलाता है (पाति) प्राप्त होता है, वैसे तुम होओ ॥५॥
भावार्थ
हे विद्वान् ! जैसे वह्नि चालवाले पृथिवी आदि लोकों की रक्षा और प्रकाश के निमित्त से उनकी रक्षा करनेवाला वर्त्तमान होता है, वैसे आप सबकी रक्षा करनेवाले होओ ॥५॥
मराठी (1)
भावार्थ
हे विद्वाना! जसा अग्नी गतिमान पृथ्वी व प्रकाशाचे निमित्त असून त्यांचा रक्षक असतो तसे तूही सर्वांचे रक्षण कर. ॥ ५ ॥
इंग्लिश (1)
Meaning
Agni protects the friend and favourite, it protects the amplitude of the earth in orbit, and the flight of birds. Mighty powerful, it protects the rainbow colours of light in space and the orbit of the sun in the galaxy. Noble, elevated and sublime, it protects the pleasure and amusement of the noble people who are brilliant and generous.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal