ऋग्वेद - मण्डल 4/ सूक्त 45/ मन्त्र 4
हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑। उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥४॥
स्वर सहित पद पाठहं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः॑ । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ । उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥
स्वर रहित मन्त्र
हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः। उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥४॥
स्वर रहित पद पाठहंसासः। ये। वाम्। मधुऽमन्तः। अस्रिधः। हिरण्यऽपर्णाः। उहुवः। उषःऽबुधः। उदऽप्रुतः। मन्दिनः। मन्दिऽनिस्पृशः। मध्वः। न। मक्षः। सवनानि। गच्छथः ॥४॥
ऋग्वेद - मण्डल » 4; सूक्त » 45; मन्त्र » 4
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 4
Acknowledgment
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे राजसेनेशौ ! वां ये मधुमन्तोऽस्रिधो हिरण्यपर्णा उषर्बुध उहुव उदप्रुतो मन्दिनः मन्दिनिस्पृशो मध्वो मक्षो न हंसासः सन्ति तैः सवनानि युवां गच्छथः ॥४॥
पदार्थः
(हंसासः) हंस इव सद्यो गन्तारोऽश्वाः। हंसास इत्यश्वनामसु पठितम्। (निघं०१.१४) (ये) (वाम्) युवयोः (मधुमन्तः) मधुगत्योपेताः (अस्रिधः) अहिंसिताः (हिरण्यपर्णाः) हिरण्यानि पर्णाः पक्षा येषान्ते (उहुवः) भाराणां वोढारः (उषर्बुधः) उषसि बोधयुक्ताः (उदप्रुतः) उदकस्य गमयितारः (मन्दिनः) आनन्दयितारः (मन्दिनिस्पृशः) आनन्दस्य स्पर्शयितारः (मध्वः) मधुनः (न) इव (मक्षः) मक्षिराजः (सवनानि) ऐश्वर्याणि (गच्छथः) ॥४॥
भावार्थः
हे राजपुरुषा ! भवन्तो यानयन्त्रेष्वग्निजलादिसम्प्रयोगात् सद्योगत्वाऽऽगत्यैश्वर्य्यं चिकीर्षेयुस्तर्हि किं रत्नं नोपलभेरन् ॥४॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे राजा और सेना के ईश जन ! (वाम्) आप दोनों के (ये) जो (मधुमन्तः) मधुर गमन से युक्त (अस्रिधः) नहीं मारे गये (हिरण्यपर्णाः) तेजमय वा सुवर्ण आदि से बने हुए पंख जिनके (उषर्बुधः) जो प्रातःकाल में बोध से युक्त (उहुवः) भारों के ले चलने (उदप्रुतः) जल के चलाने (मन्दिनः) आनन्द के देने और (मन्दिनिस्पृशः) आनन्द के स्पर्श करानेवाले (मध्वः) मधुर पदार्थ के सम्बन्ध में (मक्षः) मक्षियों के राजा के (न) सदृश (हंसासः) तथा हंस के सदृश शीघ्र चलनेवाले घोड़े हैं, उनसे (सवनानि) ऐश्वर्य्यों को आप दोनों (गच्छथः) प्राप्त होते हैं ॥४॥
भावार्थ
हे राजपुरुषो ! आप लोग वाहनों की कलों में अग्निजलादि के संप्रयोग से शीघ्र आ आकर ऐश्वर्य्य की इच्छा करें तो क्या रत्न को न प्राप्त होवें ॥४॥
मराठी (1)
भावार्थ
हे राजपुरुषांनो ! तुम्ही यानाच्या यंत्रामध्ये अग्नी व जल यांच्या संप्रयोगाने तात्काळ जा ये करून ऐश्वर्याची इच्छा केल्यास रत्ने का प्राप्त होणार नाहीत? ॥ ४ ॥
English (1)
Meaning
Flying gracefully like hansa birds, pleasant and agreeable, fleet and comfortable, golden winged morning birds floating across mists and waters, giving the luxurious feel of breezy ecstasy: such are your horses which transport you across the spaces like bees flying to the honey cups of flowers, by which you proceed to the yajnic programmes of humanity creating the honour and excellence of life.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal