Loading...
ऋग्वेद मण्डल - 5 के सूक्त 35 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 35/ मन्त्र 7
    ऋषि: - प्रभूवसुराङ्गिरसः देवता - इन्द्र: छन्दः - स्वराडुष्निक् स्वरः - ऋषभः

    अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑। स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥७॥

    स्वर सहित पद पाठ

    अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ । स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥


    स्वर रहित मन्त्र

    अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु। सयावानं धनेधने वाजयन्तमवा रथम् ॥७॥

    स्वर रहित पद पाठ

    अस्माकम्। इन्द्र। दुस्तरम्। पुरःऽयावानम्। आजिषु। सऽयावानम्। धनेऽधने। वाजऽयन्तम्। अव। रथम् ॥७॥

    ऋग्वेद - मण्डल » 5; सूक्त » 35; मन्त्र » 7
    अष्टक » 4; अध्याय » 2; वर्ग » 6; मन्त्र » 2
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनः प्रजाविषयमाह ॥

    अन्वयः

    हे इन्द्र ! त्वमस्माकं दुष्टरं पुरोयावानमाजिषु धनेधने सयावानं वाजयन्तं रथञ्चाऽवा ॥७॥

    पदार्थः

    (अस्माकम्) (इन्द्र) राजन् (दुष्टरम्) शत्रुभिर्दुःखेन तरितुं योग्यम् (पुरोयावानम्) नगरम् यान्तम् (आजिषु) सङ्ग्रामेषु (सयावानम्) सेनादिना सह गच्छन्तम् (धनेधने) (वाजयन्तम्) कृताऽन्वेक्षणम् (अवा) अत्र निपातस्य चेति दीर्घः। (रथम्) रमणीयं यानम् ॥७॥

    भावार्थः

    हे राजन् ! यदि त्वमस्माकं पुरं राष्ट्रं च यथावद्रक्षितुं शक्नुयास्तर्ह्यस्माकं राजा भव ॥

    हिन्दी (1)

    विषय

    फिर प्रजाविषय को कहते हैं ॥

    पदार्थ

    हे (इन्द्र) राजन् ! आप (अस्माकम्) हम लोगों के (दुष्टरम्) शत्रुओं से दुःख से पार होने योग्य (पुरोयावानम्) नगर को चलते हुए (आजिषु) संग्रामों में (धनेधने) धन-धन में (सयावानम्) सेना आदि के साथ चलते हुए (वाजयन्तम्) किया अन्वेक्षण जिसका ऐसे (रथम्) सुन्दर वाहन की (अवा) रक्षा करो ॥७॥

    भावार्थ

    हे राजन् ! जो आप लोग हम लोगों के नगर और राज्य की यथावत् रक्षा करने को समर्थ होवें तो हम लोगों के राजा होवें ॥७॥

    मराठी (1)

    भावार्थ

    हे राजा! तू आमच्या नगर व राज्याचे रक्षण यथायोग्य करण्यास समर्थ असल्यास आमचा राजा हो. ॥ ७ ॥

    English (1)

    Meaning

    Indra, ruler and commander of the people, take over, command, lead and protect our chariot of the nation, formidable, advancing in the contests of life, going ahead with all forces of the nation in one field after another and winning victory after victory.

    Top