ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 6
यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से। प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥६॥
स्वर सहित पद पाठयम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से । प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥
स्वर रहित मन्त्र
यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे। प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥६॥
स्वर रहित पद पाठयम्। मर्त्यः। पुरुऽस्पृहम्। विदत्। विश्वस्य। धायसे। प्र। स्वादनम्। पितूनाम्। अस्तऽतातिम्। चित्। आयवे ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 6
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 1
Acknowledgment
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 1
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनर्विद्वद्विषयमाह ॥
अन्वयः
मर्त्य आयवे विश्वस्य धायसे यं पुरुस्पृहं पितूनां स्वादनमस्ततातिं चित्प्र विदत्तं सर्वोपकाराय दध्यात् ॥६॥
पदार्थः
(यम्) (मर्त्यः) (पुरुस्पृहम्) बहुभिः स्पर्हणीयम् (विदत्) लभेत (विश्वस्य) जगतः (धायसे) धारणाय (प्र) (स्वादनम्) (पितूनाम्) अन्नानाम् (अस्ततातिम्) गृहस्थम् (चित्) (आयवे) मनुष्याय ॥६॥
भावार्थः
मनुष्येण यद्यदुत्तमं वस्तु ज्ञानं च लभ्येत तत्तत्सर्वेषां सुखाय दध्यात् ॥६॥
हिन्दी (1)
विषय
फिर विद्वानों के विषय को कहते हैं ॥
पदार्थ
(मर्त्यः) मनुष्य (आयवे) मनुष्य के लिये और (विश्वस्य) संसार के (धायसे) धारण के लिये (यम्) जिस (पुरुस्पृहम्) बहुतों से प्रशंसा करने योग्य (पितूनाम्) अन्नों के (स्वादनम्) स्वाद और (अस्ततातिम्) गृहस्थ को (चित्) भी (प्र, विदत्) प्राप्त होवे, उसको परोपकार के लिये धारण करे ॥६॥
भावार्थ
मनुष्य को जिस उत्तम वस्तु और ज्ञान की प्राप्ति होवे, उस उसको सब के सुख के लिये धारण करे ॥६॥
मराठी (1)
भावार्थ
माणसांना ज्या ज्या उत्तम वस्तू व ज्ञान प्राप्त होते ते सर्वांच्या सुखासाठी द्यावे. ॥ ६ ॥
English (1)
Meaning
For the service of Agni, unaging sustainer of the world, let mortal man know and attain to Agni, favourite love of all, because Agni is supreme among the pleasures of life and Agni is the ultimate home of living beings, in fact, of everything in existence.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal