ऋग्वेद - मण्डल 6/ सूक्त 28/ मन्त्र 4
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥४॥
स्वर सहित पद पाठन । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥
स्वर रहित मन्त्र
न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि। उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
स्वर रहित पद पाठन। ताः। अर्वा। रेणुऽककाटः। अश्नुते। न। संस्कृतऽत्रम्। उप। यन्ति। ताः। अभि। उरुऽगायम्। अभयम्। तस्य। ताः। अनु। गावः। मर्तस्य। वि। चरन्ति। यज्वनः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 28; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 4
Acknowledgment
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
सा विद्या कं प्राप्नोति कं न प्राप्नोतीत्याह ॥
अन्वयः
हे मनुष्यास्ता रेणुककाटोऽर्वा नाश्नुते मूढाः संस्कृतत्रं प्राप्य ता नाऽभ्युप यन्ति किन्तु ता उरुगायमभयं जनमभ्युपयन्ति ता गाव इव तस्य यज्वनो मर्त्तस्यानु वि चरन्ति विशेषेण प्राप्नुवन्ति ॥४॥
पदार्थः
(न) निषेधे (ताः) (अर्वा) अश्व इव बुद्धिहीनो विषयासक्तः (रेणुककाटः) रेणुकाकूप इवान्धकारहृदयः (अश्नुते) प्राप्नोति (न) (संकृतत्रम्) यः संस्कृतं त्रायते रक्षति तम् (उप) (यन्ति) प्राप्नुवन्ति (ताः) (अभि) आभिमुख्ये (उरुगायम्) बहुभिः प्रशंसनीयम् (अभयम्) अविद्यमानं भयं यस्य यस्माद्वा (तस्य) (ताः) (अनु) (गावः) किरणा इव (मर्त्तस्य) मननशीलस्य नरस्य (वि) (चरन्ति) (यज्वनः) विदुषां सेवकस्य सङ्गच्छमानस्य ॥४॥
भावार्थः
हे मनुष्या ! येऽशुद्धाहाराविहारा लम्पटाः पिशुनाः कुसङ्गिनः सन्ति तान् विद्या कदाचिदपि नाप्नोति ये च पवित्राहारविहारा जितेन्द्रिया यथार्थवक्तारः सत्सङ्गिनः पुरुषार्थिनः सन्ति तान् विद्याऽभिगच्छतीति विजानीत ॥४॥
हिन्दी (1)
विषय
वह विद्या किस को प्राप्त होती और किस को नहीं प्राप्त होती है, इस विषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे मनुष्यो ! (ताः) उन विद्याओं को (रेणुककाटः) रेणुकाओं के कूप के समान अन्धकार हृदयवाला (अर्वा) घोड़े के समान बुद्धिहीन विषयासक्त जन (न) नहीं (अश्नुते) प्राप्त होता है और मूढ़जन (संस्कृत्रम्) संस्कारयुक्त की रक्षा करनेवाले को प्राप्त होकर (ताः) उनके (न) नहीं (अभि) सन्मुख (उप, यन्ति) समीप प्राप्त होते हैं, किन्तु वे (उरुगायम्) बहुतों से प्रशंसनीय (अभयम्) निर्भय जन के सम्मुख समीप प्राप्त होती हैं और (ताः) वे विद्यायें (गावः) किरणों के समान (तस्य) उस (यज्वनः) विद्वानों के सेवक और प्राप्त होते हुए (मर्त्तस्य) विचारशील मनुष्य के (अनु, वि, चरन्ति) पश्चात् चलती हैं तथा विशेष करके प्राप्त होती हैं ॥४॥
भावार्थ
हे मनुष्यो ! जो अशुद्ध व्यवहार और विहार करनेवाले, लम्पट, चुगुल और कुसङ्गी हैं, उनको विद्या कभी नहीं प्राप्त होती है और जो पवित्र आहार और विहार करनेवाले, जितेन्द्रिय, यथार्थवक्ता, सत्सङ्गी, पुरुषार्थी हैं, उनको विद्या प्राप्त होती है, ऐसा जानिये ॥४॥
मराठी (1)
भावार्थ
हे माणसांनो ! जे अयोग्य आहार-विहार करणारे, लंपट, निंदक, कुसंग करणारे असतात त्यांना कधी विद्या प्राप्त होत नाही व जे योग्य आहार-विहार करणारे, जितेंद्रिय, विद्वान, सत्संग करणारे असतात त्यांना विद्या प्राप्त होते हे जाणा. ॥ ४ ॥
इंग्लिश (1)
Meaning
Neither a vociferous brute raising clouds of dust like a war horse attains to these rays of light and culture, nor do these radiations penetrate the thick head of a violent man insulated against enlightenment. Like cows, the rays of refinement roam freely round the open pastures of the generous man of yajna and social service, a boundless world of freedom and fearlessness.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal