Loading...
ऋग्वेद मण्डल - 6 के सूक्त 35 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 4
    ऋषिः - नरः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑। पी॒पि॒हीषः॑ सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥४॥

    स्वर सहित पद पाठ

    सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ । पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥


    स्वर रहित मन्त्र

    स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः। पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥४॥

    स्वर रहित पद पाठ

    सः। गोऽमघाः। जरित्रे। अश्वऽचन्द्राः। वाजऽश्रवसः। अधि। धेहि। पृक्षः। पीपिहि। इषः। सुऽदुघाम्। इन्द्र। धेनुम्। भरत्ऽवाजेषु। सुऽरुचः। रुरुच्याः ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 4
    अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह ॥

    अन्वयः

    हे इन्द्र राजन्त्स त्वं जरित्रे ये गोमघा अश्वश्चन्द्रा वाजश्रवसः पृक्षस्तानस्मास्वधि धेहि। इषः पीपिहि भरद्वाजेषु सुदुघां धेनुं सुरुचश्व रुरुच्याः ॥४॥

    पदार्थः

    (सः) (गोमघाः) भूमिराज्यधनाः (जरित्रे) विद्यागुणप्रकाशकाय (अश्वश्चन्द्राः) अश्वाश्चन्द्राणि सुवर्णानि येषान्ते (वाजश्रवसः) वाजोऽन्नं विद्याश्रवणं च पूर्णं येषान्ते (अधि) (धेहि) (पृक्षः) सम्पर्चनीयाः (पीपिहि) पिब (इषः) प्राप्तव्यान् रसान् (सुदुघाम्) सुष्ठुकामपूर्णकर्त्रीम् (इन्द्र) विद्यैश्वर्यप्रद (धेनुम्) विद्याशिक्षायुक्तां वाचम् (भरद्वाजेषु) धृतविज्ञानेषु विद्वत्सु (सुरुचः) शोभना रुग् रुचिः प्रीतिर्येषां तान् (रुरुच्याः) रुचितान् कुर्य्याः ॥४॥

    भावार्थः

    हे राजन् ! स्वप्रजासु पूर्णां विद्यामखिलं धनं धृत्वा शरीरारोग्यं वर्धयित्वा धर्म्मे रुचिं कुर्य्याः ॥४॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    फिर उसी विषय को कहते हैं ॥

    पदार्थ

    हे (इन्द्र) विद्या और ऐश्वर्य्य के देनेवाले राजन् ! (सः) वह आप (जरित्रे) विद्या और गुण के प्रकाश करनेवाले के लिये जो (गोमघाः) पृथिवी के राज्यरूप धनवाले (अश्वश्चन्द्राः) घोड़े हैं सुवर्ण जिनके वे (वाजश्रवसः) अन्न और विद्याश्रवण युक्त (पृक्षः) सम्बन्ध करने योग्य हैं उनको हम लोगों में (अधि, धेहि) धारण करिये और (इषः) प्राप्त होने योग्य रसों को (पीपिहि) पीजिये और (भरद्वाजेषु) धारण किया विज्ञान जिन्होंने उन विद्वानों में (सुदुघाम्) उत्तम प्रकार कामना पूर्ण करनेवाली (धेनुम्) विद्या और शिक्षा से युक्त वाणी को (सुरुचः) तथा उत्तम प्रीतिवालों को (रुरुच्याः) प्रीतियुक्त करिये ॥४॥

    भावार्थ

    हे राजन् ! अपनी प्रजाओं में पूर्ण विद्या और सम्पूर्ण धन को धारण कर और शरीर के आरोग्यपन को बढ़ा के धर्म्म में रुचि करिये ॥४॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    हे राजा ! प्रजेमध्ये पूर्ण विद्या व संपूर्ण धन धारण करून शरीराचे आरोग्य वाढवून धर्मात रुची उत्पन्न कर. ॥ ४ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Indra, ruler of the world, give us the honour and excellence of a free world order, liquid wealth of gold in circulation, progressive advancement and renown in abundance for a planned programme, and drink the soma of attainable success worthy of a nation of knowledge, virtue and love of divinity, and thus help us create and structure an earthly order of fruitful prosperity for the dynamic bearers of science and action, a lovely world of beauty and splendour indeed.

    इस भाष्य को एडिट करें
    Top