ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 4
अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः। अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥४॥
स्वर सहित पद पाठअ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः । अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥
स्वर रहित मन्त्र
अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः। अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व१न्तरिक्षम् ॥४॥
स्वर रहित पद पाठअयम्। सः। यः। वरिमाणम्। पृथिव्याः। वर्ष्माणम्। दिवः। अकृणोत्। अयम्। सः। अयम्। पीयूषम्। तिसृषु। प्रवत्ऽसु। सोमः। दाधार। उरु। अन्तरिक्षम् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 4
Acknowledgment
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे मनुष्या ! योऽयं सोमस्तिसृषु प्रवत्सु पीयूषं दाधार योऽयं पृथिव्या वरिमाणं दिवो वर्ष्माणमकृणोत् स सर्वैर्मनुष्यैः सङ्ग्राह्यो योऽयमुर्वन्तरिक्षं दाधार सोऽयं सर्वेषां सुखकरोऽस्ति ॥४॥
पदार्थः
(अयम्) (सः) (यः) (वरिमाणम्) वरस्य भावम् (पृथिव्याः) (वर्ष्माणम्) वर्षकम् (दिवः) सूर्य्यप्रकाशात् (अकृणोत्) करोति (अयम्) (सः) (अयम्) (पीयूषम्) (तिसृषु) भूम्यादिषु (प्रवत्सु) निम्नेषु (सोमः) (दाधार) धरति (उरु) बहु (अन्तरिक्षम्) अन्तरक्षयं कारणाख्यम् ॥४॥
भावार्थः
हे मनुष्या ! यस्सोमो वायुना सह भूमिं किरणैस्सह सूर्य्यं दधाति तं सङ्गृह्य सेवित्वा सर्वेऽरोगा भवत ॥४॥
हिन्दी (3)
विषय
फिर उसी विषय को कहते हैं ॥
पदार्थ
हे मनुष्यो ! (यः) जो (अयम्) यह (सोमः) सोमलता का रस (तिसृषु) तीन भूमि आदिकों (प्रवत्सु) नीचे के स्थलों में (पीयूषम्) अमृत को (दाधार) धारण करता है और जो (अयम्) यह (पृथिव्याः) पृथिवी से (वरिमाणम्) श्रेष्ठपने को और (दिवः) सूर्य्य के प्रकाश से (वर्ष्माणम्) वृष्टि करनेवाले को (अकृणोत्) करता है (सः) वह सब मनुष्यों से उत्तम प्रकार ग्रहण करने योग्य और जो (अयम्) यह (उरु) बहुत (अन्तरिक्षम्) मध्य में नहीं नष्ट होनेवाले को धारण करता है (सः) वह यह सब का सुख करनेवाला है ॥४॥
भावार्थ
हे मनुष्यो ! जो सोमलतारूप ओषधि का रस वायु के साथ भूमि को, किरणों के साथ सूर्य्य को धारण करता है, उसको ग्रहण और सेवन करके सब रोगरहित होओ ॥४॥
विषय
व्यापक सोमतत्व ।
भावार्थ
व्यापक सोम तत्व का वर्णन । ( अयं सोमः ) यह वह सोम, सबका उत्पादक, सबका प्रेरक पदार्थ या बल है ( यः ) जो (पृथिव्याः) पृथिवी के (वरिमाणं ) श्रेष्ठ और बड़प्पन को (अकृणोत् ) बनाता है, ( अयं सः ) यह वह पदार्थ है जो ( दिवः वर्ष्माणं ) सूर्य वा आकाश वृष्टिकारक सामर्थ्य और ( वर्ष्माणं ) दृढ़त्व वा समस्त लोकों के बन्धन वा नियन्त्रण करने वाले सामर्थ्य को ( अकृणोत् ) उत्पन्न करता है । ( अयं ) यह ( तिसृषु ) तीनों ( प्रवत्सु ) ऊपर नीचे की भूमियों में भी ( पीयूष ) जल तत्व को और ( उरु अन्तरिक्षं ) विशाल अन्तरिक्ष वा जल को भी वायुवत् ( दाधार ) धारण करता है ।
टिप्पणी
सोमः - स्वा वै मे एषा तस्मात्सोमो नाम । श० ३ । ९ । ४ । २२ ॥ श्रीर्वै सोमः । श० ४ । १ । ३९ ॥ राजा वै सोमः श० १४ । १ । ३ । १२ । सोमो राजा राजपतिः । तै २ । ५ ॥ ६ ॥ ३ ॥ अयं वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४ ॥ ४ ॥ क्षत्रं सोमः । २ । ३८ ॥ अन्नं सोमः कौ० ९ । ६ ॥ उत्तमं वा एतत् हविर्यत् सोमः । श० १२ । ८ । २ । १२॥ प्राणः सोमः श० ७ । ३ । १ । २ ॥ रेतः सोमः । कौ० १३ ॥ ७ ॥ एष वै ब्राह्मणानां सभासाहः सखा यत्सोमो । राजा ऐ० १ । १३ ॥ सोमो वै ब्राह्मणः । ता० २३ । १६ । ५ ॥ पुमान् वै सोमः स्त्री सुरा तै० १ । ३ । ३४ ॥ इन उद्धरणों से सोम शब्द से आत्मा, ऐश्वर्य, राजा, विद्वान् क्षत्रियबल, अन्न, प्राण, वीर्य, प्रजा, विद्वान्, सभापति, ब्राह्मण और वीर्यवान् पुरुष ये सब 'सोम' कहाते हैं ।
ऋषि | देवता | छन्द | स्वर
गर्ग ऋषिः । १ – ५ सोमः । ६-१९, २०, २१-३१ इन्द्रः । २० - लिंगोत्का देवताः । २२ – २५ प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः । २६–२८ रथ: । २९ – ३१ दुन्दुभिर्देवता ॥ छन्दः–१, ३, ५, २१, २२, २८ निचृत्त्रिष्टुप् । ४, ८, ११ विराट् त्रिष्टुप् । ६, ७, १०, १५, १६, १८, २०, २९, ३० त्रिष्टुप् । २७ स्वराट् त्रिष्टुप् । २, ९, १२, १३, २६, ३१ भुरिक् पंक्तिः । १४, १७ स्वराटू पंकिः । २३ आसुरी पंक्ति: । १९ बृहती । २४, २५ विराड् गायत्री ।। एकत्रिंशदृचं सूक्तम् ॥
विषय
'वह महान् सोम' प्रभु
पदार्थ
[१] (अयम्) = यह प्रभु ही सोम है (सः यः) = वह जो (पृथिव्याः) = पृथिवी के (वरिमाणम्) = विस्तार को (अकृणोत्) = करता है । (अयं सः) = यह वह प्रभु ही (दिवः) = द्युलोक के (वर्ष्माणम्) = दृढ़त्व को, सर्वलोक बन्धन सामर्थ्य को (अकृणोत्) = करता है। [२] (अयम्) = यह (सोमः) = शान्त प्रभु ही (तिसृषु प्रवत्सु) = तीनों उत्कृष्ट 'ओषधि, जल व गौवों' में (पीयूषम्) = अमृतत्व को (दाधार) = धारण करता है प्रभु ही (उरु अन्तरिक्षम्) = विशाल अन्तरिक्ष को धारण करता है ।
भावार्थ
भावार्थ- प्रभु ही पृथिवी को विशाल बनाते हैं, द्युलोक को सर्वलोक बन्धन के सामर्थ्यवाला करते हैं। प्रभु ही 'ओषधि, जल व गौवों' में अमृतत्व को धारण करते हैं। विशाल अन्तरिक्ष को धारण करते हैं।
मराठी (1)
भावार्थ
हे माणसांनो ! सोमलतारूपी औषधींचा रस वायूबरोबर भूमीला, किरणांबरोबर सूर्याला धारण करतो त्याचे सर्वांनी ग्रहण केले पाहिजे व निरोगी बनले पाहिजे. ॥ ४ ॥
इंग्लिश (2)
Meaning
This soma is that cosmic energy which causes the showers of vitality from the sun and creates the fertility of the earth. It bears the nectar sweets of three rolling oceans of heaven, earth and the middle region and sustains the vast skies.
Subject [विषय - स्वामी दयानन्द]
What does soma do-is told.
Translation [अन्वय - स्वामी दयानन्द]
O men ! this Soma (creative power of God) upholds nectar in three lower regions like the earth. It is this that causes the greatness of the earth and causes rain from the light or rays of the sun. It should be taken from all sides for proper utilization. It is this, that is the upholder af the subtle cause and is, therefore, the bestower of happiness upon all.
Commentator's Notes [पदार्थ - स्वामी दयानन्द]
N/A
Purport [भावार्थ - स्वामी दयानन्द]
O men! gather and take that Soma which upholds the earth along with air and upholds the sun with his rays and become free farm all diseases.
Translator's Notes
Here Soma is to be taken in a comprehensive sense of the creative Power of God that upholders all things and beings.
Foot Notes
(वष्र्माणम्) वर्षकम् । वृषु-संचने। = Rainer. (अन्तरिक्षम्) अन्तरक्षमं कारणाख्यम् । = Subtle cause.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal