Loading...
ऋग्वेद मण्डल - 6 के सूक्त 51 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 51/ मन्त्र 4
    ऋषिः - ऋजिश्वाः देवता - विश्वेदेवा: छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन्। यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥४॥

    स्वर सहित पद पाठ

    रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् । यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥


    स्वर रहित मन्त्र

    रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन्। यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥४॥

    स्वर रहित पद पाठ

    रिशादसः। सत्ऽपतीन्। अदब्धान्। महः। राज्ञः। सुऽवसनस्य। दातॄन्। यूनः। सुऽक्षत्रान्। क्षयतः। दिवः। नॄन्। आदित्यान्। यामि। अदितिम्। दुवःऽयु ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 51; मन्त्र » 4
    अष्टक » 4; अध्याय » 8; वर्ग » 11; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनर्मनुष्याः कीदृशान् पार्थिवान् मन्येरन्नित्याह ॥

    अन्वयः

    हे मनुष्या ! यथाहं रिशादसः सत्पतीनदब्धान् सुवसनस्य दातॄन् सुक्षत्रानदितिं क्षयतो दिवो नॄनादित्यान् यूनो दुवोयु महो राज्ञो यामि तथेदृशान् यूयमपि प्राप्नुत ॥४॥

    पदार्थः

    (रिशादसः) हिंसकान् नाशकान् (सत्पतीन्) सत्यस्य पालकान् (अदब्धान्) अहिंसितानहिंसकान् (महः) महतः (राज्ञः) नृपान् (सुवसनस्य) सुष्ठुवासस्य (दातॄन्) (यूनः) प्राप्तयौवनान् (सुक्षत्रान्) उत्तमधनाञ्छ्रेष्ठराज्यान् वा (क्षयतः) निवसतः (दिवः) कमनीयान् कामयमानान् वा (नॄन्) (आदित्यान्) कृताष्टचत्वारिंशद्[वर्ष]ब्रह्मचर्येण पूर्णविदुषः (यामि) प्राप्नोमि (अदितिम्) अखण्डितां नीतिम् (दुवोयु) दुवः परिचरणं कामयमानान् ॥४॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! ये चोरादीनां निष्कासका धर्मात्मनां पालका हिंसादिदोषरहिताः सर्वस्मै सुखेन वासं ददन्तः पूर्णविद्याजितेन्द्रिया न्यायेन पितृवत्प्रजापालकाः पूर्णयौवना दुर्व्यसनविरहा गुणग्राहिणः स्युस्तानेव यूयं स्वामिनो मन्यध्वं नेतरान् क्षुद्राशयान् ॥४॥

    हिन्दी (1)

    विषय

    फिर मनुष्य कैसे राजजनों को मानें, इस विषय को कहते हैं ॥

    पदार्थ

    हे मनुष्यो ! जैसे मैं (रिशादसः) हिंसक वा नाश करनेवाले वा (सत्पतीन्) सत्य के पालनेवाले वा (अदब्धान्) विनाश को न प्राप्त हुए उनको वा न हिंसनेवाले वा (सुवसनस्य) सुन्दर वास के (दातॄन्) देनेवाले वा (सुक्षत्रान्) उत्तम धन और राज्यों को वा (अदितिम्) अखण्डित नीति को (क्षयतः) स्थिर होते हुए (दिवः) कामना करने योग्य और काम करने वा (नॄन्) मनुष्यों वा (आदित्यान्) किया है अड़तालीस वर्ष ब्रह्मचर्य्य जिन्होंने उन वा (यूनः) जवान मनुष्यों वा (दुवोयु) सेवन की कामना करनेवालों को तथा (महः) महान् (राज्ञः) राजाओं को मैं (यामि) प्राप्त होता हूँ, वैसे ऐसों को तुम भी प्राप्त होओ ॥४॥

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो चोर आदि के निकासने और धर्मात्माओं के पालनेवाले, हिंसादि दोषों से रहित, सब के लिये सुख से निवास देनेवाले, पूर्ण विद्यायुक्त, जितेन्द्रिय, न्याय से पिता के समान प्रजा के पालनेवाले, पूर्ण यौवनयुक्त, दुष्ट व्यसनों से रहित, गुणग्राही जन हों उन्हीं को तुम स्वामी मानो और क्षुद्र हृदयवालों को न मानो ॥४॥

    मराठी (1)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जे चोर इत्यादींना निष्कासित करणारे, धर्मात्म्याचे पालन करणारे, हिंसा इत्यादी दोषांनी रहित, सर्वांचा सुखकारक निवास करविणारे पूर्ण विद्यायुक्त, जितेंद्रिय, न्यायाने पित्याप्रमाणे प्रजेचे पालन करणारे, पूर्ण यौवनयुक्त, वाईट व्यसनांपासून मुक्त, गुणग्राही असणाऱ्यांना तुम्ही स्वामी माना. क्षुद्र हृदयाच्या लोकांना मानू नका. ॥ ४ ॥

    इंग्लिश (1)

    Meaning

    I reach, admire and celebrate Aditi, mother spirit of nature, and the offsprings of Aditi, destroyers of evil and protectors of the good and true, irresistible great rulers, givers of peaceful homes, ever young and unaging, makers of great social orders, well established leaders of light and all refulgent suns. I approach them with prayers for blessings, they love the supplicants.

    Top