ऋग्वेद - मण्डल 6/ सूक्त 6/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वाः॑। अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥४॥
स्वर सहित पद पाठये । ते॒ । शु॒क्रासः॑ । शुच॑यः । शु॒चि॒ष्मः॒ । क्षाम् । वप॑न्ति । विऽसि॑तासः । अश्वाः॑ । अध॑ । भ्र॒मः । ते॒ । उ॒र्वि॒या । वि । भा॒ति॒ । या॒तय॑मानः । अधि॑ । सानु॑ । पृश्नेः॑ ॥
स्वर रहित मन्त्र
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः। अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥४॥
स्वर रहित पद पाठये। ते। शुक्रासः। शुचयः। शुचिष्मः। क्षाम्। वपन्ति। विऽसितासः। अश्वाः। अध। भ्रमः। ते। उर्विया। वि। भाति। यातयमानः। अधि। सानु। पृश्नेः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 6; मन्त्र » 4
अष्टक » 4; अध्याय » 5; वर्ग » 8; मन्त्र » 4
Acknowledgment
अष्टक » 4; अध्याय » 5; वर्ग » 8; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे शुचिष्मोऽग्ने विद्वन् ! ये ते शुक्रासः शुचयो विषितासोऽश्वाः क्षां वपन्ति। अध ते यातयमानो भ्रम उर्विया पृश्नेरधि सानु वि भाति तान् सर्वांस्त्वं सुशिक्षय ॥४॥
पदार्थः
(ये) (ते) तव (शुक्रासः) वीर्यवन्तः (शुचयः) पवित्राः (शुचिष्मः) दीप्तिमन् (क्षाम्) भूमिम् (वपन्ति) (विषितासः) व्याप्ताः (अश्वाः) आशुगामिनः (अध) (भ्रमः) भ्रमणम् (ते) तव (उर्विया) बहुरूपया दीप्त्या (वि) (भाति) (यातयमानः) दण्डं प्रयच्छन् (अधि) (सानु) विभागे (पृश्नेः) अन्तरिक्षस्य मध्ये ॥४॥
भावार्थः
मनुष्यैः स्वसमीपे पवित्रा आप्ताः पुरुषाः सदैव रक्षणीयाः, स्वयं वा तत्सङ्गं कुर्य्युः ॥४॥
हिन्दी (1)
विषय
फिर उसी विषय को कहते हैं ॥
पदार्थ
हे (शुचिष्मः) प्रकाशयुक्त विद्वान् ! (ये) जो (ते) आपके (शुक्रासः) पराक्रमयुक्त (शुचयः) पवित्र (विषितासः) व्याप्त (अश्वाः) शीघ्र चलनेवाले (क्षाम्) भूमि को (वपन्ति) बोते हैं (अध) इसके अनन्तर (ते) आप का (यातयमानः) दण्ड देता हुआ (भ्रमः) भ्रमण (उर्विया) बहुत प्रकार के प्रकाश से (पृश्नेः) अन्तरिक्ष के मध्य में (अधि) ऊपर के (सानु) विभाग में (वि, भाति) विशेष शोभित होता है, उन सब को आप उत्तम प्रकार शिक्षा दीजिये ॥४॥
भावार्थ
मनुष्यों को चाहिये कि अपने समीप में पवित्र और यथार्थ वक्ता पुरुषों की सदा रक्षा करें अथवा आप भी उनका सङ्ग करें ॥४॥
मराठी (1)
भावार्थ
माणसांनी आपल्याजवळ असलेल्या पवित्र विद्वान माणसांचे सदैव रक्षण करावे किंवा स्वतःही त्यांचा संग करावा. ॥ ४ ॥
इंग्लिश (1)
Meaning
Life and light of the world, those vitalising pure and radiant waves of your energy flowing down like horses freed from their bound, fertilise and impregnate the earth, and then their circulation across the sky, taking over the mountain tops shines all over the earth.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal