Loading...
ऋग्वेद मण्डल - 7 के सूक्त 82 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 82/ मन्त्र 5
    ऋषि: - वसिष्ठः देवता - इन्द्रावरुणौ छन्दः - आर्षीजगती स्वरः - निषादः

    इन्द्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ । क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥

    स्वर सहित पद पाठ

    इन्द्रा॑वरुणा । यत् । इ॒मानि॑ । च॒क्रथुः॑ । विश्वा॑ । जा॒तानि॑ । भुव॑नस्य । म॒ज्मना॑ । क्षेमे॑ण । मि॒त्रः । वरु॑णम् । दु॒व॒स्यति॑ । म॒रुत्ऽभिः॑ । उ॒ग्रः । शुभ॑म् । अ॒न्यः । ई॒य॒ते॒ ॥


    स्वर रहित मन्त्र

    इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना । क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥

    स्वर रहित पद पाठ

    इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना । क्षेमेण । मित्रः । वरुणम् । दुवस्यति । मरुत्ऽभिः । उग्रः । शुभम् । अन्यः । ईयते ॥ ७.८२.५

    ऋग्वेद - मण्डल » 7; सूक्त » 82; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 2; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (इन्द्रावरुणा) हे अग्निजलसम्बन्धिविद्यावेत्तारो विद्वांसः ! यूयम् (मज्मना) आत्मीयेन बलेन (विश्वा, जातानि) सकलवस्तूनि (क्षेमेण) सकुशलं (भुवनस्य) जगति स्थितानि रक्षत (यत्) यदिदं (इमानि, चक्रथुः) युद्धविषयककार्यं कुरुथ तत् (मित्रः) जगतः सुखकारकं भवतु तथा च (वरुणम्) सर्वस्याच्छादने शक्तं जलमयं वायुम् (दुवस्यति) अपवार्य (उग्रः) सङ्ग्रामकुशलाः सैनिकाः (मरुद्भिः) नभसि प्रसरणशीलैर्वायुभिः शत्रूञ्जयन्तु (अन्यः) अन्ये सैनिकाः (शुभम्) शुभैः साधनैः शत्रून् (ईयते) प्राप्नुवन्तु तत्समक्षं गच्छन्तु ॥५॥

    हिन्दी (1)

    पदार्थ

    (इन्द्रावरुणा) हे अग्नि तथा जलविद्यावेत्ता विद्वानों ! तुम लोग (मज्मना) अपने आत्मिक बल से (विश्वा, जातानि) सम्पूर्ण विश्व के अनुभव द्वारा (क्षेमेण) कुशलपूर्वक (भुवनस्य) संसार की रक्षा करो, (यत्) जो (इमानि, चक्रथुः) यह युद्धविद्याविषयक कार्य्य करते हो, वह (मित्रः) संसार को सुखकारक हो और (वरुणं) सबको आच्छादन करनेवाली जलमय वायु को (दुवस्यति) दूर करके (उग्रः) युद्धविद्या में निपुण सैनिक पुरुष (मरुद्भिः) आकाशमण्डल में फैलनेवाली वायुओं द्वारा शत्रुओं को जीतें, (अन्यः) अन्य सैनिक पुरुष (शुभं) शुभ साधनों द्वारा शत्रु को (ईयते) प्राप्त हों अर्थात् उसके सम्मुख जायें ॥५॥

    भावार्थ

    हे आग्नेय तथा तथा जलीय अस्त्र-शस्त्रों के वेत्ता विद्वानों ! तुम लोग अपने अनुभव द्वारा राज्यविरोधी शत्रुओं को विजय करके सम्पूर्ण संसार की रक्षा करो, तुम कलाकौशल के ज्ञान द्वारा युद्धविषयक अस्त्र- शस्त्र निर्माण करो और ऐसे अस्त्रों का प्रयोग करो, जो आकाशमण्डल में फैल जानेवाली वायुओं द्वारा शत्रु का विजय करें अर्थात् प्रबल शत्रु को आग्नेयास्त्र तथा वारुणास्त्र द्वारा विजय करो और साधारण शत्रु को शुभ साधनों से अपने वश में करो, जिससे उसको घोर कष्ट न हो ॥५॥

    English (1)

    Meaning

    Indra and Varuna, with your strength and vision you rule and advance and thus serve all these children of the earth. Mitra, power of love and friendship with warmth of passion for peace and stability serves and supports Varuna, judgement and discrimination for the collective good, and the other, Indra, power and passion for advancement, with all his storm troopers fast as winds fights for the defence and advancement of the good of all.

    मराठी (1)

    भावार्थ

    हे आग्नेय व जलीय अस्त्रशस्त्रवेत्त्या विद्वानांनो! तुम्ही आपल्या अनुभवाद्वारे राज्यविरोधी शत्रूंवर विजय प्राप्त करून संपूर्ण जगाचे रक्षण करा. तुम्ही कलाकौशल्याच्या ज्ञानाद्वारे युद्धविषयक अस्त्रशस्त्र निर्माण करा व अशा अस्त्रांचा प्रयोग करा, की जे आकाशमंडलात पसरणाऱ्या वायूद्वारे शत्रूवर विजय प्राप्त करतील. प्रथम प्रबल शत्रूवर आग्नेयास्त्र व वारुणास्त्राद्वारे विजय मिळवा व साधारण शत्रूला चांगल्या साधनांनी आपल्या वशमध्ये करा. ज्यामुळे त्याला अति कष्ट होऊ नयेत. ॥५॥

    Top