Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 23
    ऋषि: - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् । सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥

    स्वर सहित पद पाठ

    ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् । सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥


    स्वर रहित मन्त्र

    एवा नूनमुप स्तुहि वैयश्व दशमं नवम् । सुविद्वांसं चर्कृत्यं चरणीनाम् ॥

    स्वर रहित पद पाठ

    एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् । सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥ ८.२४.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 23
    अष्टक » 6; अध्याय » 2; वर्ग » 19; मन्त्र » 3
    Acknowledgment

    English (1)

    Meaning

    O child of the holy sage of mental and moral discipline, verily worship Indra only, the lord ever new though eternal, worshipped as the tenth supreme over all among humans, lord omniscient solely worthy of the worship of dynamic humanity.

    मराठी (1)

    भावार्थ

    परमेश्वरच सर्वांचा पूज्य व स्तुत्य आहे ॥२३॥

    संस्कृत (1)

    विषयः

    पुनस्तदनुवर्तते ।

    पदार्थः

    हे वैयश्व=हे जितेन्द्रिय ऋषे ! नूनमिदानीम् । इन्द्रमेव । उपस्तुहि । कीदृशम् । दशमम्=दशसंख्यापूरकम् । शून्याधीना यथा सर्वा संख्या । तद्विना गणितशास्त्रमपि व्यर्थतां प्राप्नुयात् । तद्वत् । अथवा । नवानाम्=प्राणानाम् । दशमम्= दशसंख्यापूरकम् । यद्वा । दशमं वारमपि । स्तुतः पूजितश्च सन् । नवः=नव एव भवति । भूयोभूयः पूजितोऽपि नूतन एव प्रतिभाति । पुनः । नवम्=नूतनम्=सदैकरसम् । सुविद्वांसम् । पुनः । चरणीनाम्=मनुष्याणाम् । चर्कृत्यम्=भूयोभूयः सर्वैः शुभकार्य्येषु नमस्कर्तव्यम् ॥२३ ॥

    हिन्दी (1)

    विषय

    पुनः वही विषय आ रहा है ।

    पदार्थ

    (वैयश्व) हे जितेन्द्रिय ऋषे ! (नूनम्) इस समय (एव) उस परमात्मा की ही (उपस्तुहि) मन से समीप में पहुँच स्तुति करो, जो (दशमम्) दशसंख्यापूरक है अर्थात् जैसे शून्य के अधीन सब संख्यायें होती हैं, उसके विना गणित-शास्त्र भी व्यर्थ हो जाता, तद्वत् । अथवा शरीर में जो नव प्राण हैं, उनमें यह दशम है । यद्वा दशम बार भी स्तुत और पूजित होने पर (नवम्) नूतन ही होता है, (सुविद्वांसम्) परम विद्वान् (चरणीनाम्+चर्कृत्यम्) प्रजाओं में वारंवार नमस्कर्तव्य है ॥२३ ॥

    भावार्थ

    वही सबका पूज्य और स्तुत्य है ॥२३ ॥

    Top