Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 30
    ऋषि: - विश्वमना वैयश्वः देवता - वरोः सौषाम्णस्य दानस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

    स्वर सहित पद पाठ

    यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥


    स्वर रहित मन्त्र

    यत्त्वा पृच्छादीजानः कुहया कुहयाकृते । एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥

    स्वर रहित पद पाठ

    यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते । एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥ ८.२४.३०

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 30
    अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 5
    Acknowledgment

    English (1)

    Meaning

    O seeker of the where and why of active life, if someone were to ask you where the yajaka of love and non-violence is, then say: This man of yajnic dynamism is gone and lives in the region of lands and cows, culture and enlightenment.

    मराठी (1)

    भावार्थ

    यज्ञाच्या फळाबाबत संशय उत्पन्न करता कामा नये. जे शुभ कर्म करतात त्यांना चांगले फळ मिळते. ॥३०॥

    संस्कृत (1)

    विषयः

    शुभकर्मफलं दर्शयति ।

    पदार्थः

    हे कुहयाकृते=हे जिज्ञासो ! ईजानः=इष्टवान् पुरुषः । कुहया=क्व सम्प्रति वर्तते । यद्=यदि एवंविधं प्रश्नम् । त्वा=त्वाम् । पृच्छात्=पृच्छेत । तर्ह्येतद्वाच्यम् । एषः । वलः=वरणीयः । स यजमानः । अपश्रितः=अस्मात् स्थानात् गतः । गत्वा च । गोमतीम्=गवादिपशुयुक्तां भूमिमाश्रित्य । अवतिष्ठति ॥३० ॥

    हिन्दी (1)

    विषय

    शुभकर्म का फल दिखलाते हैं ।

    पदार्थ

    (कुहयाकृते) हे जिज्ञासु ! हे विद्वन् ! (ईजानः) जो पुरुष यज्ञ कर चुका है, वह (कुहया) इस समय कहाँ है । (यत्+पृच्छात्+त्वा) यदि तुझको इस तरह से कोई पूछे, तो इस प्रकार कहना । (एषः+वलः) यह वरणीय यजमान (अपश्रितः) इस स्थान से चला गया और जाकर (गोमतिम्+अपतिष्ठति) गवादिपशुयुक्त भूमि के ऊपर विद्यमान है ॥३० ॥

    भावार्थ

    यज्ञों के फलों में सन्देह नहीं करना चाहिये, यह इससे दिखलाते हैं । जो शुभकर्म करते हैं, वे अच्छे फल पाते हैं ॥३० ॥

    Top