Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 9
    ऋषि: - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - विराडुष्निक् स्वरः - ऋषभः

    इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑: । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ । अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥


    स्वर रहित मन्त्र

    इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शव: । अमृक्ता रातिः पुरुहूत दाशुषे ॥

    स्वर रहित पद पाठ

    इन्द्र । यथा । हि । अस्ति । ते । अपरिऽइतम् । नृतो इति । शवः । अमृक्ता । रातिः । पुरुऽहूत । दाशुषे ॥ ८.२४.९

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 9
    अष्टक » 6; अध्याय » 2; वर्ग » 16; मन्त्र » 4
    Acknowledgment

    English (1)

    Meaning

    Indra, lord and leader of humanity, just as your power and force is irresistible and indestructible, O lord universally invoked and adored, so is your charity and magnanimity to the generous devotee unrestricted and inviolable.

    मराठी (1)

    भावार्थ

    त्याचे बल व दान दोन्ही अविनश्वर आहेत. ॥९॥

    संस्कृत (1)

    विषयः

    तस्य दानं दर्शयति ।

    पदार्थः

    हे नृतो=जगन्नर्तक ! हे पुरुहूत=पुरुभिः संपूजित ! यथा । ते=तव । शवः=शक्तिः=सामर्थ्यम् । अपरीतम्+हि+अस्ति । अविनाशितमस्ति । तथा । दाशुषे=भक्तजनं प्रति । तव । रातिर्दानमपि । अमृक्ता=अहिंसिता ॥९ ॥

    हिन्दी (1)

    विषय

    उसका दान दिखलाते हैं ।

    पदार्थ

    (नृतो) हे जगन्नर्तक ! (पुरुहूत) बहुसम्पूजित (यथा) जैसे (ते+शवः) तेरी शक्ति (अपरीतम्+हि+अस्ति) अविनाशित अविध्वंसनीय है, वैसा ही (दाशुषे) भक्तजनों के प्रति (रातिः) तेरा दान भी (अमृक्ता) अहिंसित और अनिवारणीय है ॥९ ॥

    भावार्थ

    उसका बल और दान दोनों अविनश्वर हैं ॥९ ॥

    Top