Loading...
ऋग्वेद मण्डल - 8 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 5
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत । अग्ने॑ ह॒व्या जु॑षस्व नः ॥

    स्वर सहित पद पाठ

    उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ । अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥


    स्वर रहित मन्त्र

    उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः ॥

    स्वर रहित पद पाठ

    उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत । अग्ने । हव्या । जुषस्व । नः ॥ ८.४४.५

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 5
    अष्टक » 6; अध्याय » 3; वर्ग » 36; मन्त्र » 5
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Agni, lord of beauty and bliss, let my ladles overflowing with ghrta rise and move close to you. Pray accept and enjoy our oblations and our songs.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    हे माणसांनो! तुम्ही असे शुद्ध कर्म करा की, ज्यामुळे परमात्मा प्रसन्न होईल. ॥५॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    मनुष्यस्य सर्वाणि कर्माणि तत्प्रीत्यै भवन्त्विति शिक्षते ।

    पदार्थः

    हे हर्यत=भक्तजनान् कामयमान ! अग्ने=सर्वशक्ते ईश ! घृताचीः=घृतमञ्चन्त्यः । मम । जुह्वः=जुहूप्रभृतीनि पूजोपकरणानि । त्वा=त्वाम् । उपयन्तु=प्राप्नुवन्तु । तवैव प्रीत्यर्थं तानि वस्तूनि भवन्त्वित्यर्थः । हे अग्ने ! नोऽस्माकम् । हव्या=हव्यानि स्तोत्राणि । त्वं जुषस्व=गृहाण ॥५ ॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    मनुष्य के सर्व कर्म उसकी प्रीति के लिये हों, यह इससे सिखलाते हैं ।

    पदार्थ

    (हर्यत) हे भक्तजनों के मङ्गलाभिलाषिन् ! (अग्ने) परमदेव ! (घृताचीः) घृतसंयुक्त (मम) मेरे (जुह्वः) जुहू स्रुवा उपभृति आदि हवनोपकरण भी (त्वा) आपकी प्रीति के लिये (उप+यन्तु) होवें । हे ईश ! (नः) हमारे (हव्या) स्तोत्रों को तू (जुषस्व) ग्रहण कर ॥५ ॥

    भावार्थ

    हे मनुष्यों ! तुम वैसे शुद्ध कर्म करो, जिससे परमात्मा प्रसन्न हो ॥५ ॥

    इस भाष्य को एडिट करें
    Top