Loading...
ऋग्वेद मण्डल - 8 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 7
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् । अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥

    स्वर सहित पद पाठ

    प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥


    स्वर रहित मन्त्र

    प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् । अध्वराणामभिश्रियम् ॥

    स्वर रहित पद पाठ

    प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविऽक्रतुम् । अध्वराणाम् । अभिऽश्रियम् ॥ ८.४४.७

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 7
    अष्टक » 6; अध्याय » 3; वर्ग » 37; मन्त्र » 2
    Acknowledgment

    इंग्लिश (1)

    Meaning

    I adore Agni, ancient and eternal, generous giver, worthy of reverence and celebration, loved and worshipped, poetic visionary of holy action and gracious performer of yajnic projects of love and non-violence for corporate development.

    मराठी (1)

    भावार्थ

    तोच ईश पूज्य आहे. ॥७॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    अहमग्निमीळे इति पूर्ववाक्येन सम्बन्धः । कीदृशम् । प्रत्नम्=पुराणं शाश्वतम् । होतारं=दातारम् । ईड्यं=स्तुत्यम् । जुष्टं=सर्वसेवितम् । कविक्रतुम्=कविकर्माणम् । पुनः । अध्वराणाम्=सर्वेषां शुभकर्मणामभिश्रियम्=अभितः शोभाप्रदम् ॥७ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    मैं उस अग्निवाच्य ईश्वर की स्तुति करता हूँ, जो (प्रत्नम्) पुराण और शाश्वत है (होतारम्) दाता (ईड्यम्) स्तुत्य (जुष्टम्) सेवित (कविक्रतुम्) महाकवीश्वर और (अध्वराणाम्) सकल शुभकर्मों का (अभिश्रियम्) सब तरह से शोभाप्रद है ॥७ ॥

    भावार्थ

    वही ईश पूज्य है, यह शिक्षा इससे देते हैं ॥७ ॥

    Top