Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 10
    ऋषि: - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्ऽव॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    इहा गतं वृषण्वसू शृणुतं म इमं हवम् । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    इह । आ । गतम् । वृषण्ऽवसू इति वृषण्ऽवसू । शृणुतम् । मे । इमम् । हवम् । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 10
    अष्टक » 6; अध्याय » 5; वर्ग » 19; मन्त्र » 5
    Acknowledgment

    English (1)

    Meaning

    O harbingers of the showers of wealth, honour and excellence, pray come here and listen to my call and adoration. Let your protections and exhortations be with us at the closest in the heart.

    मराठी (1)

    भावार्थ

    राजा व राजपुरुषांनी प्रार्थी प्रजेचे दु:ख दूर करण्यासाठी त्यांच्याशी घनिष्ठ संबंध स्थापन करावा. ॥१०॥

    संस्कृत (1)

    विषयः

    राजकर्त्तव्यमाह ।

    पदार्थः

    हे वृषण्वसू ! वृषाणि=वर्षितॄणि=वर्षाकारीणि वसूनि धनानि ययोस्तौ वृषण्वसू=बहुधनदौ ! युवाम् । इह=मम स्थाने । आगतं=आगच्छतम् । आगत्य च मे मम । इमं हवमाह्वानं प्रार्थनाम् । शृणुतम् । अति० ॥१० ॥

    हिन्दी (1)

    विषय

    अब राजा के कर्त्तव्य को कहते हैं ।

    पदार्थ

    (वृषण्वसू) हे बहुधनदाता राजा और अमात्य ! आप दोनों (इह) इस मेरे स्थान में (आगतम्) आवें और आकर (मे) मेरे (इमम्+हवम्) इस आह्वान=प्रार्थना को (शृणुतम्) सुनें । अन्ति० ॥१० ॥

    Top