Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 18
    ऋषि: - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    पुरं न धृष्णवा रुज कृष्णया बाधितो विशा । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 18
    अष्टक » 6; अध्याय » 5; वर्ग » 20; मन्त्र » 8
    Acknowledgment

    English (1)

    Meaning

    Brave humanity, whenever you are obstructed by dark forces, arise and break them down like a fortress of evil. Ashvins, let your forces and protections be ever with us at the closest for inspiration and exhortation.

    मराठी (1)

    भावार्थ

    हे माणसांनो! केवळ राजावर सर्व भार टाकू नका तर स्वत: उद्योग करा, ही शिकवण दिलेली आहे. ॥१८॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे मनुष्यवर्ग ! केवलं नृपेष्वेव सर्वं भारं मा क्षैप्सीः स्वयमपि प्रयतस्वेति शिक्षते । हे धृष्णो=धर्षक वीरमनुष्यसमुदाय ! त्वम् । कृष्णया=कृष्णवर्णया=पापिष्ठया । विशा=प्रजया । बाधितः=पीडितः सन् स्वयमेव । पुरन्न=दुष्टपुरमिव । आरुज प्रजां विनाशय । अन्ति० ॥१८ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    हे मनुष्यवर्ग ! केवल नृपों के ऊपर सर्व भार मत दो, किन्तु स्वयमपि उद्योग करो, इससे यह शिक्षा देते हैं । यथा (धृष्णो) धर्षक हे वीर मनुष्यसमुदाय ! तू जब-जब (कृष्णया) कृष्णवर्ण पापिष्ठ (विशा) प्रजा से (बाधितः) पीड़ित होओ, तब-तब (पुरम्+न) दुष्ट नगर के समान उस पापिष्ठ प्रजा को (आरुज) विनष्ट कर । अन्ति० ॥१८ ॥

    Top