Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 7
    ऋषि: - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    अवन्तमत्रये गृहं कृणुतं युवमश्विना । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.७

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 7
    अष्टक » 6; अध्याय » 5; वर्ग » 19; मन्त्र » 2
    Acknowledgment

    English (1)

    Meaning

    Ashvins, for the man of threefold deprivation of health care, housing and employment, provide a home of security and maintenance. Pray let your protections be with us always without delay at the closest.

    मराठी (1)

    भावार्थ

    राजाने अनाथांसाठी गृह इत्यादीचा प्रबंध करावा. ॥७॥

    संस्कृत (1)

    विषयः

    पुनस्तमर्थमाह ।

    पदार्थः

    तृतीयं कर्तव्यमुपदिशति, यथा−हे अश्विना=अश्विनौ ! युवं=युवामुभौ । अत्रये=मातृपितृभ्रातृविहीनाय जनसमुदायाय । अवन्तं=सर्वप्रकारै रक्षकं गृहम् । कृणुतं=कुरुतम् । अन्ति० ॥७ ॥

    हिन्दी (1)

    विषय

    फिर उसी अर्थ को कहते हैं ।

    पदार्थ

    तृतीय कर्त्तव्य का उपदेश देते हैं । (अश्विना) हे राजा अमात्य ! (युवम्) आप दोनों (अत्रये) मातृपितृभ्रातृविहीन जनसमुदाय के लिये (अवन्तम्) सर्वप्रकार से रक्षक (गृहम्) गृह को (कृणुतम्) बनवावें । जिस गृह में पोषण के लिये अन्नपान और विद्यादि का अभ्यास हो ॥७ ॥

    Top