ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
स्वर सहित पद पाठवि॒शःऽवि॑सः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् । अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥
स्वर रहित मन्त्र
विशोविशो वो अतिथिं वाजयन्त: पुरुप्रियम् । अग्निं वो दुर्यं वच: स्तुषे शूषस्य मन्मभिः ॥
स्वर रहित पद पाठविशःऽविसः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् । अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥ ८.७४.१
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 1
Acknowledgment
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 1
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
O people of the world, seekers of light and advancement by every community for every community, for the sake of you all, with sincere thoughts and resounding words, I adore Agni, holy power, your homely friend loved by all for the common good.
मराठी (1)
भावार्थ
प्रत्येक माणसाने आपापल्या ज्ञानानुसार त्याची स्तुती, प्रार्थना करून त्याद्वारे विवेक लाभच होईल असा प्रयत्न करावा. ॥१॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे मनुष्याः ! वः=यूयम् । विशः+विशः=सर्वायाः प्रजायाः । अतिथिम्=पूज्यम् । पुरुप्रियं=बहुप्रियम् । अग्निम्= सर्वाधारमीशम् । वाजयन्तः सन्तः । पूजयत । वयमुपासकाः । शूषस्य=सुखस्य लाभाय । मन्मभिः=मननीयैः स्तोत्रैः । वः=युष्माकम् । वचः=वचनीयं स्तवनीयं तमीशम् । स्तुषे=स्तुमः ॥१ ॥
हिन्दी (1)
विषय
N/A
पदार्थ
हे मनुष्यों ! (वः) आप सब मिलकर (विशः+विशः) समस्त मानवजातियों के (अतिथिम्) अतिथिवत् पूज्य (पुरुप्रियम्) सर्वप्रिय (अग्निम्) सर्वाधार महेश्वर की वाजयतः=ज्ञान की कामना करते हुए पूजा करो । (वयम्) हम उपासकगण (वः) सबके (दुर्य्यम्) शरण (वचः) स्तवनीय ईश्वर की (मन्मभिः) मननीय स्तोत्रों के द्वारा (शूषस्य) सुख के लाभ के लिये (स्तुषे) स्तुति करते हैं ॥१ ॥
भावार्थ
प्रत्येक मनुष्य अपने-अपने ज्ञान के अनुसार उसकी स्तुति प्रार्थना और तद्द्वारा विवेकलाभ की चेष्टा करें ॥१ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal