Loading...
ऋग्वेद मण्डल - 9 के सूक्त 4 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 9
    ऋषि: - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥

    स्वर सहित पद पाठ

    त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव॑मान । विऽध॑र्मणि । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥

    स्वर रहित पद पाठ

    त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विऽधर्मणि । अथ । नः । वस्यसः । कृधि ॥ ९.४.९

    ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 9
    अष्टक » 6; अध्याय » 7; वर्ग » 23; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (पवमान) हे सर्वस्य पवित्रकर्त्तः परमात्मन् ! (त्वाम्) भवन्तम् (यज्ञैः) उपासनादिभिः (अवीवृधन्) उपास्यत्वेन स्थापयन्ति (विधर्मणि) पापीयविषयेभ्यो रक्षतु नः (अथ) अथ च (वस्यसः, कृधि) आनन्दभाजः करोतु भवान् ॥९॥

    हिन्दी (1)

    पदार्थ

    (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (त्वाम्) आपको (यज्ञैः) उपासनादि यज्ञों द्वारा (अवीवृधन्) उपास्य बनाते हैं (विधर्मणि) पापीय विषयों से आप हमारी रक्षा करें (अथ) और (वस्यसः कृधि) आनन्द के भागी बनाएँ ॥९॥

    English (1)

    Meaning

    Soma, spirit of purity and purifying power for all, celebrants exalt you by yajnic performance in order that you protect them to abide within their bounds of Dharma. Pray protect us in our Dharma and make us happy and prosperous more and ever more.

    मराठी (1)

    भावार्थ

    हे परमात्मा! तू सर्वांना पवित्र करणारा आहेस. आम्ही तुझी उपासना करतो. तू पापांपासून आमचे रक्षण करून आनंदाचा भागी बनव. ॥९॥

    Top