Loading...
ऋग्वेद मण्डल - 9 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 67/ मन्त्र 6
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । भरा॑ सोम सह॒स्रिण॑म् ॥

    स्वर सहित पद पाठ

    आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥


    स्वर रहित मन्त्र

    आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् । भरा सोम सहस्रिणम् ॥

    स्वर रहित पद पाठ

    आ । नः । इन्दो इति । शतऽग्विनम् । रयिम् । गोऽमन्तम् । अश्विनम् । भर । सोम । सहस्रिणम् ॥ ९.६७.६

    ऋग्वेद - मण्डल » 9; सूक्त » 67; मन्त्र » 6
    अष्टक » 7; अध्याय » 2; वर्ग » 14; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (इन्दो) हे सर्वप्रकाशक परमात्मन् ! भवान् (शतग्विनम्) शतविधशक्तिमत् तथा (गोमन्तम्) ऐश्वर्ययुक्तं (अश्विनम्) सर्वत्र व्यापकं (सहस्रिणम्) सहस्रविधं (रयिम्) धनम् (नः) अस्मभ्यम् (आभर) ददातु ॥६॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (इन्दो) हे सर्वप्रकाशक परमात्मन् ! आप (शतग्विनम्) सैकड़ों प्रकार की शक्तिवाले (गोमन्तं) तथा ऐश्वर्ययुक्त (अश्विनं) सर्वत्र व्यापक (सहस्रिणं) हजारों प्रकार के (रयिम्) धन को (नः) हमको (आभर) दीजिये ॥६॥

    भावार्थ

    परमात्मा सहस्रों प्रकार के ऐश्वर्यों का प्रदान करनेवाला है ॥६॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Indu, Soma, lord of love, beauty, peace and glory, bear and bring us wealth, honour and excellence of a hundred and a thousand kinds, of lands and cows, horses, advancement and victory, above all settlement, peace and happiness.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वर हजारो प्रकारचे ऐश्वर्य प्रदान करणारा आहे. ॥६॥

    इस भाष्य को एडिट करें
    Top