Loading...
ऋग्वेद मण्डल - 9 के सूक्त 70 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 70/ मन्त्र 9
    ऋषिः - रेनुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥

    स्वर सहित पद पाठ

    पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥


    स्वर रहित मन्त्र

    पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश । पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥

    स्वर रहित पद पाठ

    पवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश । पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥ ९.७०.९

    ऋग्वेद - मण्डल » 9; सूक्त » 70; मन्त्र » 9
    अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (सोम) हे जगदीश ! भवान् (देववीतये) यज्ञादिकर्मकरणाय (पवस्व) अस्मान् पवित्रयतु। अथ च (वृषा) आनन्दवर्षको भवान् (इन्द्रस्य) कर्मयोगिनः (सोमधानम्) भवत्स्थितियोग्यं मनः (हार्दि) सर्वप्रियमस्ति तस्मिन् (आ विश) आगत्य प्रविशतु। तथा येन प्रकारेण (क्षेत्रवित्) मार्गज्ञो जनः (विपृच्छते) मार्गपृच्छकाय (दिश आह हि) शुभमार्गमुपदिशति तथा भवान् (नः) अस्माकं (बाधात्) बाधनात् (पुरा) पूर्वमेव (दुरिता) दुरितानि (अति पारय) दूरयतु ॥९॥

    हिन्दी (1)

    पदार्थ

    (सोम) हे परमात्मन् ! आप (देववीतये) यज्ञादि कर्म के लिये (पवस्व) हमको पवित्र बनायें और (वृषा) आनन्दवर्षक आप (इन्द्रस्य) कर्मयोगी का (सोमधानम्) जो आपकी स्थिति के योग्य मन (हार्दि) सर्वप्रिय है, उसमें (आ विश) आकर प्रवेश करें और जिस प्रकार (क्षेत्रवित्) मार्ग का जाननेवाला पुरुष (विपृच्छते) मार्ग पूछनेवाले को (दिश आह हि) शुभ मार्ग का उपदेश करता है, इसी प्रकार आप (नः) हम लोगों के (बाधात्) पीडन के (दुरिता) पहले ही पापों को (अति पारय) दूर करिये ॥९॥

    भावार्थ

    परमात्मा जीवों को शुभमार्ग का उपदेश करके आनेवाले दुःखों से पहिले ही बचाता है ॥९॥

    इंग्लिश (1)

    Meaning

    O Soma spirit of life and divinity, virile and generous, pure and purifying, favourite of divine hearts, come for the service of the divine Lord and join the soma yajna and the soma yajis. Take us across the evil before its onslaught. After all, he alone can guide the traveller asking for directions who knows the area on earth and the field of life.

    मराठी (1)

    भावार्थ

    परमात्मा जीवांना शुभ मार्गाचा उपदेश करून येणाऱ्या दु:खाच्या आधीच मार्ग दाखवितो. ॥९॥

    Top