Loading...
ऋग्वेद मण्डल - 9 के सूक्त 74 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 6
    ऋषि: - कक्षीवान् देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुत॑: ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः । चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥


    स्वर रहित मन्त्र

    सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः । चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुत: ॥

    स्वर रहित पद पाठ

    सहस्रऽधारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजाऽवतीः । चतस्रः । नाभः । निऽहिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृतऽश्चुतः ॥ ९.७४.६

    ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 6
    अष्टक » 7; अध्याय » 2; वर्ग » 32; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (सहस्रधारे) नानविधैश्वर्यवति (तृतीये) तृतीयेऽन्तरिक्षलोके (रजसि) यो लोको रजोगुणविशिष्टोऽस्ति तस्मिन् (प्रजावतीः) नानाविधप्रजावन्त्यैश्वर्याणि (सन्तु) अस्मान् मिलन्तु। (असश्चतः) यान्यैश्वर्याणि जीवात्मनोऽशक्तकारीणि न भवन्ति (ताः) ताश्शक्तयः (घृतः चुतः) या नानाविधस्निग्धपदार्थदात्र्यः (हविः) हवीरूपं (अमृतं भरन्ति) अमृतं ददति। अथ च याः (दिवः अवः निहिताः) द्युलोकस्याधः स्थितास्तथा यासु (चतस्रः नाभः) चतुर्विधा दीप्तयः सन्ति, धर्मार्थकाममोक्षफलयुता इति यावत् ताश्शक्तीः परमात्मास्मभ्यं ददातु ॥६॥

    हिन्दी (1)

    पदार्थ

    (सहस्रधारे)  अनन्त प्रकार के ऐश्वर्यवाले (तृतीये) तीसरे अन्तरिक्षलोक में (रजसि) जो रजोगुणविशिष्ट है, उसमें (प्रजावतीः) नाना प्रकार की प्रजावाले ऐश्वर्य (सन्तु) हमको प्राप्त हों। (असश्चतः) जो ऐश्वर्य जीवन को अशक्त करनेवाले न हों, (ताः) वे शक्तियें (घृतः चुतः) जो नाना प्रकार के स्निग्ध पदार्थों की देनेवाली हैं (हविः) और हविरूप अमृत को देनेवाली हैं और जो (दिवः अवः निहिताः) द्युलोक के नीचे रक्खी हुई हैं, जिनमें (चतस्रः नाभः) चार प्रकार की दीप्ति है अर्थात् धर्म, अर्थ, काम, मोक्ष चारों प्रकार के फल संयुक्त हैं, वे शक्तियें परमात्मा हमें प्रदान करे ॥६॥

    भावार्थ

    परमात्मा जिन पर प्रसन्न होता है, उनको चारों प्रकार के फलों का प्रदान करता है ॥६॥

    English (1)

    Meaning

    Those creative vitalities in the sun of a thousand streams of light and life be there above in the third region of light in space and come down to earth. Four treasure casks of Dharma, artha, kama and moksha abide well guarded in the region of light and, overflowing with ghrta, living water and divine sanctity, bring down the spirit and message of full life on earth for the joy of human life, imperishable and immortal.

    मराठी (1)

    भावार्थ

    परमेश्वर ज्यांच्यावर प्रसन्न होतो त्यांना चार प्रकारचे फळ (धर्म, अर्थ, काम, मोक्ष) प्रदान करतो. ॥६॥

    Top