Loading...
ऋग्वेद मण्डल - 9 के सूक्त 74 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 9
    ऋषि: - कक्षीवान् देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥

    स्वर सहित पद पाठ

    अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ । सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति । स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥

    स्वर रहित पद पाठ

    अत्ऽभिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति । सः । मृज्यमानः । कविऽभिः । मदिन्ऽतम । स्वदस्व । इन्द्राय । पवमान । पीतये ॥ ९.७४.९

    ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 9
    अष्टक » 7; अध्याय » 2; वर्ग » 32; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (अद्भिः) सद्भिः कर्मभिः (पपृचानस्य) अभिव्यक्तस्य (ते) तव (रसः) आनन्दः यः (अव्यः) सर्वरक्षकोऽस्ति सः (वारम्) वरणीयं पुरुषं प्रति (विधावति) विशेषरूपेण प्राप्तो भवति। (पवमान) सर्वपवित्रयितः परमात्मन् ! भवान् (कविभिः) विद्वद्भिः (मृज्यमानः) साक्षात्कृतोऽस्ति तथा (पवमान) पवितास्ति। (मदिन्तम) सर्वानन्दस्त्वं (इन्द्राय) कर्मयोगिनः (पीतये) तृप्तये (स्वदस्व) प्रियकारको भव ॥९॥ इति चतुस्सप्ततितमं सूक्तं द्वात्रिंशो वर्गश्च समाप्तः ॥

    हिन्दी (1)

    पदार्थ

    (अद्भिः) सत्कर्मों से (पपृचानस्य) अभिव्यक्त (ते) आपका (रसः) आनन्द (अव्यः) जो सर्वरक्षक है, वह (वारं) वरणीय पुरुष के प्रति (वारम्) विशेषरूप से प्राप्त होता है। (विधावति) सबको पवित्र करनेवाले (पवमान) परमात्मन् ! आप (कविभिः) विद्वानों से (मृज्यमानः) साक्षात्कृत हैं और (पवमान) पवित्र करनेवाले हैं और (मदिन्तम) सबको आह्लादकारक आप (इन्द्राय) कर्मयोगी की (पीतये) तृप्ति के लिये (स्वदस्व) प्रियकारक हों ॥९॥

    भावार्थ

    जो लोग कर्मयोग से अपने को पवित्र बनाते हैं, उनके लिये परमात्मा अवश्यमेव अपने ब्रह्मामृत का प्रदान करते हैं ॥९॥ यह ७४ वाँ सूक्त और ३२ वाँ वर्ग समाप्त हुआ ॥

    English (1)

    Meaning

    O Soma, lord of light and bliss, pure and purifying, lover of life with showers of living consecrating nectar, the immortal bliss of your presence flows to the chosen soul of humanity. As such, celebrated and exalted by poets, O Spirit immaculate most ecstatic, pray flow and be sweet and gracious for the delight and fulfilment of Indra, virile soul of pious humanity.

    मराठी (1)

    भावार्थ

    जे लोक कर्मयोगाने आपल्याला पवित्र मानतात, त्यांना परमात्मा आपले ब्रह्मामृत प्रदान करतो. ॥९॥

    Top