Loading...
ऋग्वेद मण्डल - 9 के सूक्त 99 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 99/ मन्त्र 3
    ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    तम॑स्य मर्जयामसि॒ मदो॒ य इ॑न्द्र॒पात॑मः । यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रय॑: ॥

    स्वर सहित पद पाठ

    तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः । यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥


    स्वर रहित मन्त्र

    तमस्य मर्जयामसि मदो य इन्द्रपातमः । यं गाव आसभिर्दधुः पुरा नूनं च सूरय: ॥

    स्वर रहित पद पाठ

    तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रऽपातमः । यम् । गावः । आसऽभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥ ९.९९.३

    ऋग्वेद - मण्डल » 9; सूक्त » 99; मन्त्र » 3
    अष्टक » 7; अध्याय » 4; वर्ग » 25; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (अस्य) अस्य परमात्मनः (तं) तं पूर्वोक्तमानन्दं (मर्जयामसि) शुद्धस्वभावेन वयं धारयामः (यः, मदः) य आनन्दः (इन्द्रपातमः) कर्मयोगितर्पकः (यं) यमानन्दं (गावः) इन्द्रियाणि (आसभिः) स्ववृत्तिभिः (दधुः) दधति (च, नूनं) तथा च निश्चयं (सूरयः) विद्वज्जनाः (पुरा) प्राचीनकालादेवोपासते ॥३॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (अस्य) उक्त परमात्मा के (तम्) उक्त आनन्द को (मर्जयामसि) हम लोग शुद्धभाव से धारण करते हैं, (यः) जो (मदः) आनन्द (इन्द्रपातमः) कर्मयोगी की तृप्ति करनेवाला है, (यम्) जिस आनन्द को (गावः) इन्द्रियें (आसभिः) अपनी वृत्तियों द्वारा (दधुः) धारण करती हैं (च) और (नूनम्) निश्चयपूर्वक (सूरयः) विद्वान् लोग (पुरा) पूर्वकाल से उपासना करते हैं ॥३॥

    भावार्थ

    कर्म्मयोगी लोग अपने अन्तःकरण को शुद्ध करके परमात्मानन्द का अनुभव करते हैं ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    That power and ecstasy of this Soma, worthiest of the soul’s delight, we adore and exalt, which the sense and mind with their perceptions and reflection receive and which, for sure, veteran sages too have experienced for times immemorial.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    कर्मयोगी लोक आपल्या अंत:करणाला शुद्ध करून परमात्म्याचा अनुभव घेतात. ॥३॥

    इस भाष्य को एडिट करें
    Top