Loading...
ऋग्वेद मण्डल - 9 के सूक्त 99 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 99/ मन्त्र 5
    ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् । दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिण॑: ॥

    स्वर सहित पद पाठ

    तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् । दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥


    स्वर रहित मन्त्र

    तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् । दूतं न पूर्वचित्तय आ शासते मनीषिण: ॥

    स्वर रहित पद पाठ

    तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् । दूतम् । न । पूर्वऽचित्तये । आ । शासते । मनीषिणः ॥ ९.९९.५

    ऋग्वेद - मण्डल » 9; सूक्त » 99; मन्त्र » 5
    अष्टक » 7; अध्याय » 4; वर्ग » 25; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (उक्षमाणं, तं) बलस्वरूपं तं परमात्मानं (मनीषिणः) मेधाविनः (अव्यये, वारे) रक्षायुक्तस्थाने (पुनन्ति) वर्णयन्ति (धर्णसिं) सर्वधारकं (दूतं, न) दुःखनिवारकं मन्यमानाः (पूर्वचित्तये) सर्वेभ्यः प्रथमं (आशासते) प्रार्थयन्ते ॥५॥

    हिन्दी (1)

    पदार्थ

    (उक्षमाणम्, तम्) उक्त बलस्वरूप परमात्मा को (मनीषिणः) मेधावी लोग (अव्यये, वारे) रक्षायुक्त विषयों में (पुनन्ति) वर्णन करते हैं, (धर्णसिम्) सर्वाधार को (दूतम्, न) दुःखनिवारकरूप से (पूर्वचित्तये) सबसे प्रथम (आशासते) प्रार्थना करते हैं ॥५॥

    भावार्थ

    परमात्मा सम्पूर्ण जगत् का आधार है, इससे उसी की उपासना प्रथम करनी चाहिये ॥५॥

    इंग्लिश (1)

    Meaning

    That omnipotent virile generative Soma creator, the very pillar and foundation of the universe, thinkers and meditative sages sanctify and hold in the pure heart core of their soul and celebrate as the prime divine voice of revelation of the eternal Vedic knowledge for enlightenment of the human soul.

    मराठी (1)

    भावार्थ

    परमेश्वर सर्व जगाचा आधार आहे, त्यामुळे त्याचीच प्रार्थना केली पाहिजे. ॥५॥

    Top