Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1040
    ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    30

    म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡रन्वापो꣢꣯ अर्षन्ति꣣ सि꣡न्ध꣢वः । य꣡द्गोभि꣢꣯र्वासयि꣣ष्य꣡से꣢ ॥१०४०॥

    स्वर सहित पद पाठ

    म꣣हा꣡न्त꣢म् । त्वा꣣ । महीः꣢ । अ꣡नु꣢꣯ । आ꣡पः꣢꣯ । अ꣣र्षन्ति । सि꣡न्ध꣢꣯वः । यत् । गो꣡भिः꣢꣯ । वा꣣सयिष्य꣡से꣢ ॥१०४०॥


    स्वर रहित मन्त्र

    महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥१०४०॥


    स्वर रहित पद पाठ

    महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे ॥१०४०॥

    सामवेद - मन्त्र संख्या : 1040
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 4
    Acknowledgment

    हिन्दी (4)

    विषय

    अब परमात्मा की महिमा वर्णित करते हैं।

    पदार्थ

    हे सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (महान्तम्) अतिशय महान् (त्वा अनु) आपके आदेशानुसार (महीः) विशाल, (सिन्धवः) प्रवाहमयी (आपः) नदियाँ (अर्षन्ति) गति करती हैं, (यत्) क्योंकि, आप (गोभिः) सूर्यकिरणों से (वासयिष्यसे) वर्षा द्वारा उन्हें बसाये रखोगे ॥४॥

    भावार्थ

    नदी आदि सब पदार्थ परमात्मा के निर्धारित नियमों के अनुसार ही चलते हैं, क्योंकि वह जगत् का सम्राट् है ॥४॥

    इस भाष्य को एडिट करें

    पदार्थ

    (त्वा महान्तम्-अनु) तुझ महान् शान्तस्वरूप परमात्मा की ओर (महीः-आपः सिन्धवः-अर्षन्ति) भारी संख्या में बहुतेरे उपासक जन*14 स्यन्दमान—दौड़ते हुए प्राप्त होते हैं (यद्) जब तू (गोभिः-वासयिष्यसे) वाणियों से उपदेशवचनों से या स्तुतिवाणियों से—उनके प्रतिफल आनन्द से उन्हें वासित कर देता है॥४॥

    टिप्पणी

    [*14. “मनुष्या वा आपः” [श॰ ७.३.१.२०]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    हृदय की विशालता

    पदार्थ

    १. (महान्तं त्वा) = महान्, अर्थात् विशाल हृदयवाले तुझे २. (मही: आपः) = महनीय कर्म तथा उन कर्मों के (अनु) = पश्चात्, ३. (सिन्धवः) = स्यन्दमान रेत:कण (अर्षन्ति) = प्राप्त होते हैं । ४. (यत्) = जब तू (गोभिः) =  ज्ञान की किरणों से (वासयिष्यसे) सबको (आच्छादित) = करेगा । 

    प्रस्तुत मन्त्र में चार बातें कही गयी हैं – १. मनुष्य को विशाल हृदयवाला बनना चाहिए, २. (महनीय) = प्रशंसनीय कर्मों में लगे रहना चाहिए, ३. बहने के स्वभाववाले (रेतः) = वीर्यकणों की ऊर्ध्वगति के लिए यत्नशील होना चाहिए तथा ४. ज्ञान की प्राप्ति व प्रसार में लगे रहना चाहिए। अपने को भी ज्ञान की किरणों से आच्छादित करे और औरों को भी ज्ञान दे ।

    भावार्थ

    हम महान् बनें, उदार हृदय हों, प्रशंसनीय कर्मों में लगे रहें।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे सोम ! (यत्) जब (गोभिः) आदित्य की सी किरणों से तू (वासयिष्यसे) आच्छादित हो जाता है तब (त्वा) तुझे (महान्तं) महान् को (सिन्धवः) गतिशील, व्यापक (महीः) बड़े भारी (आपः) प्राप्त होने योग्य लोक (अनु अर्षन्ति) पीछे पीछे गमन करते अर्थात् अनुसरण करते, तेरे वशवर्ती होते हैं।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमात्मनो महिमानमाह।

    पदार्थः

    हे सोम जगत्स्रष्टः परमात्मन् ! (महान्तम्) अतिशयमहिमवन्तम् (त्वाम् अनु) त्वाम् अनुसृत्य, त्वदादेशानुसारेणेत्यर्थः (महीः) महत्यः, (सिन्धवः) स्यन्दमानाः प्रवहणशीलाः (आपः) नद्यः (अर्षन्ति) गच्छन्ति, (यत्) यस्मात्, त्वम् (गोभिः) सूर्यरश्मिभिः (वासयिष्यसे) वृष्टिद्वारा ताः निवासयिष्यसि ॥४॥

    भावार्थः

    नद्यादयः सर्वे पदार्थाः परमात्मनिर्धारितनियमानुसारेणैव चलन्ति, यतः स जगतः सम्राडस्ति ॥४॥

    टिप्पणीः

    १. ऋ० ९।२।४।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O soul, when thou wilt be enwrapped in the rays of knowledge, the great conceptions of action will follow in the wake of Thee, the mighty !

    इस भाष्य को एडिट करें

    Meaning

    Just as great floods of water, rivers and seas join the great ocean, and the great ocean abides by you, O lord omnipotent, similarly all our will and actions abide in you, lord supreme, since by your word and powers you inspire them. (Rg. 9-2-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (त्वा महान्तम् अनु) તું મહાન શાન્ત સ્વરૂપ પરમાત્માની તરફ (महीः आपः सिन्धवः अर्षन्ति) ખૂબ જ સંખ્યામાં અનેક ઉપાસક જનો સ્યંદમાન-દોડીને પ્રાપ્ત થાય છે. (यद्) જ્યારે તું (गोभिः वासयिष्यसे) વાણીઓના ઉપદેશ વચનો દ્વારા અથવા સ્તુતિ વાણીઓ દ્વારા-તેના પ્રતિફળ આનંદ દ્વારા વાસિત કરી દે છે. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    नदी इत्यादी सर्व पदार्थ परमेश्वराच्या निर्धारित नियमानुसारच चालतात, कारण तो जगाचा सम्राट आहे. ॥४॥

    इस भाष्य को एडिट करें
    Top